गन्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्ता, [ऋ] त्रि, (गच्छतीति । गम् + कर्त्तरि तृच् ।) गमनकर्त्ता । इति व्याकरणम् । (यथा, नलोपा- ख्याने । २४ । ३३ । “न ह्येकाह्ना शतं गन्तात्वामृतेऽन्यः पुमानिह ॥” गच्छति प्राप्नोतीति शीलार्थे भाविकाले तृन् । यथा, भगवद्गीतायाम् । २ । ५२ । “यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्ताऽसि निर्व्वेदं श्रोतव्यस्य श्रुतस्य च ॥” अत्र शीलार्थ तृनन्तत्वात् न कर्म्मणि षष्ठीति बोध्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्तृ¦ त्रि॰ गम--शीलार्थे तृन्।

१ गमनशीले

२ प्राप्तिशीले
“तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च” गीताशीलार्थतृणन्तत्वात् न कर्म्मणि षष्ठी। कर्त्तरितृच्।

३ गमनकर्त्तरि त्रि॰। अत्र कर्म्मणि षष्ठीति भेदः। उभयत्र स्त्रियां ङीप्।
“गन्त्री वसुमती नाशम्” या॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्तृ¦ mfn. (-न्ता-न्त्री-न्तृ) Who or what goes or moves. E. गम् to go, तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्तृ [gantṛ], a. (-त्री f.)

One that goes or moves.

Having sexual intercourse with a woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्तृ See. ib.

गन्तृ mfn. one who or anything that goes or moves , going , coming , approaching , arriving at( acc. or loc. or [ Pa1n2. 2-3 , 12 Siddh. ] dat. ) RV. etc. ( f( त्री). Ya1jn5. iii , 10 )

गन्तृ mfn. ( Pa1n2. 6-2 , 18 Sch. )going to a woman( loc. )for sexual intercourse BhP. xi , 18 , 43

गन्तृ f. ( त्री)a cart or car (drawn by horses Hcar. vii Hcat. i , 9 , 82 ; or by oxen L. )

"https://sa.wiktionary.org/w/index.php?title=गन्तृ&oldid=323820" इत्यस्माद् प्रतिप्राप्तम्