गन्धद्रव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धद्रव्य¦ न॰ गन्धप्रधानं द्रव्यम।

१ नागकेशरे त्रिका॰।

२ गन्धाढ्यद्रव्यमात्रे च

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धद्रव्य/ गन्ध--द्रव्य n. a fragrant substance L.

"https://sa.wiktionary.org/w/index.php?title=गन्धद्रव्य&oldid=498886" इत्यस्माद् प्रतिप्राप्तम्