गन्धमूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धमूलः, पुं, (गन्धसारं मूलमस्य ।) कुलञ्जन- वृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धमूल¦ पु॰ गन्धप्रधानं मूलं यस्य।

१ कुलञ्जनवृक्षे

२ शल्लक्यां

३ शट्याञ्च स्त्री टाप् राजनि॰।

४ शट्यां स्त्री अमरः जाति-त्वात् ङीष्। वा कप् कापि अत इत्त्वम्। गन्धमूलिका

१ माकन्द्यां

२ शट्याञ्च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धमूल¦ m. (-लः) A plant with a fragrant and tuberous root, one of the Scitaminea, (Alpinia galanga:) see कुलञ्जन। f. (-ला or -ली)
1. A species of Cucumber, (C. reclinata, Rox.)
2. The olibanum tree. E. गन्ध smell and मूल a root, fem. affix टाप् or ङीष् also with कन् affix गन्धमूलक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धमूल/ गन्ध--मूल m. " having a fragrant (and tuberous) root " , Alpinia Galanga L.

गन्धमूल/ गन्ध--मूल f. = -पलाशीL.

"https://sa.wiktionary.org/w/index.php?title=गन्धमूल&oldid=498919" इत्यस्माद् प्रतिप्राप्तम्