गन्धमृग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धमृगः, पुं, (गन्धाढ्यः गन्धेन युक्तो वा मृगः ।) खट्टासः । इति शब्दमाला ॥ (खट्टाशशब्देऽस्य गुणादयो व्याख्याताः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धमृग¦ पु॰ गन्धप्रधानो मृगः।

१ गन्धयोनौ कस्तूरीमृगे।

२ खट्वासे च शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धमृग¦ m. (-गः) The civet-cat. E. गन्ध smell, and मृग a deer; the name also may be applied to the musk-deer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धमृग/ गन्ध--मृग m. = -मार्जारBa1lar. iii , 28

गन्धमृग/ गन्ध--मृग m. the musk deer W.

"https://sa.wiktionary.org/w/index.php?title=गन्धमृग&oldid=498922" इत्यस्माद् प्रतिप्राप्तम्