गन्धराज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धराजम्, क्ली, (गन्धेन राजते इति । राज् + अच् ।) चन्दनम् । जवादिनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥ स्वनामख्यातशुक्लवर्णपुष्पञ्च ॥

गन्धराजः, पुं, (गन्धानां गन्धसाराणां राजा । “राजाहसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच ।) मुद्गरवृक्षः । कणगुग्गुलुः । इति राज- निर्घण्टः ॥ स्वनामख्यातपुष्पवृक्षः । तस्य पत्रं पनसवृक्षस्य क्षुद्रदलवत् । पुष्पञ्च सुगन्धिश्वेतवर्णं उपर्य्यधोद्वादशदलं षट्केशरमध्यं भवति वसन्त- वर्षाकाले प्रस्फुटति च । तस्य शाखारोपणे वृक्षो जायते । इति लोकप्रसिद्धम् ॥ गन्धश्रेष्ठश्च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धराज¦ n. (-जं)
1. Sandal.
2. Any sweet smelling flower. f. (-जी)
1. A sort of perfume, commonly, Nak'hi: see नखी। E. गन्ध smell, and राज what excels, from राज् to shine, affix अच्; fem. affix ङीष्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धराज/ गन्ध--राज m. a kind of jasmine L.

गन्धराज/ गन्ध--राज m. a kind of bdellium L.

गन्धराज/ गन्ध--राज m. N. of an author of Prakrit verses

गन्धराज/ गन्ध--राज n. sandal-wood L.

गन्धराज/ गन्ध--राज n. a kind of perfume L.

गन्धराज/ गन्ध--राज n. a kind of white flower L.

"https://sa.wiktionary.org/w/index.php?title=गन्धराज&oldid=498929" इत्यस्माद् प्रतिप्राप्तम्