गन्धवह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धवहः, पुं, (गन्धं वहतीति । वह् + अच् । गन्धस्य वहो वा ।) वायुः । इत्यमरः । १ । १ । ६५ ॥ (यथा, महाभारते । २ । १० । ७ । “मन्दाराणामुदाराणां वनानि परिलोडयन् । सौगन्धिकवनानाञ्च गन्धं गन्धवहो वहन् ॥”) गन्धयुक्ते त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धवह पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।62।1।2

पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः। समीरमारुतमरुज्जगत्प्राणसमीरणाः॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धवह¦ पु॰ गन्धं वहति वह--अच्

६ त॰।

१ वायौ अमरः
“आघ्रायि वान् गन्धवहः सुगन्धः” भट्टिः
“दिग्-दक्षिणा गन्धवहं मुखेन” कुमा॰।

२ गन्धयुक्ते नाय-कभेदे पु॰।
“नबालता गन्धवहेन चुम्बिता” नैष॰। अत्र नायिकापक्षे गन्धवहशब्दस्य नायकभेदपरत्वम्।

३ गन्धधारिमात्रे त्रि॰।
“आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः। वलवान् जायते वायुः स वैस्पर्शगुणो मतः” मनुः।
“वायुर्गन्धबहः” भाग॰

२ ।

१० ।

२० ।

४ नासिकायां स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धवह¦ mfn. (-हः-हा-हं) Smelling, fragrant, &c. m. (-हः) The wind. f. (-हा) The nose. E. गन्ध smell, and वह what conveys, from वह् to bear &c., and अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धवह/ गन्ध--वह mfn. bearing fragrances (said of wind) Mn. i , 76 BhP. ii , 10 , 20

गन्धवह/ गन्ध--वह m. wind MBh. ii , 390 S3ak. v , 4 Kum. etc.

"https://sa.wiktionary.org/w/index.php?title=गन्धवह&oldid=498950" इत्यस्माद् प्रतिप्राप्तम्