गन्धाली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धाली, स्त्री, (गन्धस्य आली श्रेणी अस्याम् । यद्वा गन्धेन अलति पर्य्याप्नोतीति । अल् + अच् जातौ ङीष् ।) लताविशेषः । गा~धाली गन्धभादाली इति च भाषा । तत्पर्य्यायः । प्रसारणी २ भद्रपर्णी ३ कटम्भरा ४ । इति रत्नमाला ॥ गन्धाढ्या ५ । इति शब्दचन्द्रिका ॥ सरणा ६ राजवला ७ भद्रवला ८ । इत्यमरः । २ । ५ । २७ ॥ गन्धोली ९ सारणी १० । इति जटाधरः ॥ अपि च । “प्रसारणी राजबला भद्रपर्णी प्रतानिनी । सरणिः सारणी भद्रबला चापि कटम्भरा ॥ प्रसारणी गुरुर्वृष्या बलसन्धानकृत्सरा । वीर्य्योष्णा वातकृत्तिक्ता वातरक्तकफापहा ॥” इति भावप्रकाशः ॥ राजनिर्घण्टोक्तगुणपर्य्यायौ प्रसारिणीशब्दे द्रष्टव्यौ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धाली¦ स्त्री गन्धमलति पर्य्याप्नोति अल--अण् गौरा॰ ङीष्। (गन्धभादाल) लताभेदे अमरः।

६ त॰। गन्धश्रेणौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धाली¦ f. (-ली)
1. Gandhali or Gandhavaduliya, a plant, (Pæderia fetida.)
2. A wasp: see गन्धोली। E. गन्ध smell, and आली a line, a quantity.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धाली [gandhālī], 1 A wasp.

Continued fragrance. -Comp. -गर्भः small cardamoms.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धाली/ गन्धा f. a wasp L.

गन्धाली/ गन्धा f. Paederia foetida L.

"https://sa.wiktionary.org/w/index.php?title=गन्धाली&oldid=498970" इत्यस्माद् प्रतिप्राप्तम्