गन्धालु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धालु [gandhālu], a. Fragrant, perfumed, scented.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धालु mfn. " fragrant "See. अति-ग्

गन्धालु m. fragrant rice L.

गन्धालु ( उस्) m. fragrant rice L.

"https://sa.wiktionary.org/w/index.php?title=गन्धालु&oldid=498971" इत्यस्माद् प्रतिप्राप्तम्