गन्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धि, क्ली, (गन्ध + “सर्व्वधातुभ्य इन् ।” ४ । ११७ । इति इन् ।) तृणकुङ्कमम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धि¦ न॰ गन्ध--इन्। तृणकुङ्कुमे राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धि [gandhi], a. (At the end of comp.)

Having the smell of, smelling of; see गन्ध.

Having only the smell of; containing only a small quantity, bearing only name of; सो$पि त्वया हतस्तात रिपुणा भ्रातृगन्धिना Rām.7.24.29.-न्धि n. A kind of perfume.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धि mfn. only ifc. ( Pa1n2. 5-4 , 135-137 ) having the smell of , smelling of , perfumed with MBh. xiii R. Ragh. ii , vii , etc.

गन्धि mfn. ( Pa1n2. 5-4 , 136 ) having only the smell of , containing only a very small quantity , bearing only the name of R. vii , 24 , 29.

"https://sa.wiktionary.org/w/index.php?title=गन्धि&oldid=498973" इत्यस्माद् प्रतिप्राप्तम्