गन्धिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धिकः, पुं, (गन्धो विद्यतेऽस्मिन् । गन्ध + “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) गन्धकः । इति हेमचन्द्रः । ३ । १२३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धिक¦ पु॰ गन्धोऽस्त्यस्य ठन्।

१ गन्धके गन्धो गन्धद्रव्यपण्यत्वेनास्त्यस्य ठन्।

२ गन्धबणिजि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धिक¦ m. (-कः) Sulphur. E. गन्ध smell, and ठक् affix; also गन्धक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धिक [gandhika], a. (Used only at the end of comp.)

Having the smell of; as in उत्पलगन्धिक.

Having a very small quantity of, having only the smell of; भ्रातृगन्धिकः a brother only in name; Mb.3.

कः A seller of perfumes.

Sulphur.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धिक mfn. ifc. " having the smell or , smelling of "See. उत्पल-

गन्धिक mfn. having only the smell , having a very little of anything( e.g. भ्रातृ-, being a brother only by name MBh. iii , 16111 )

गन्धिक m. a seller of perfumes Buddh. L.

गन्धिक m. sulphur L.

"https://sa.wiktionary.org/w/index.php?title=गन्धिक&oldid=498974" इत्यस्माद् प्रतिप्राप्तम्