गम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम, औ ऌ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-अनिट् ।) औ, गन्ता । ऌ, अग- मत् । गतिरुत्तरदेशसंयोगफलकव्यापारः । इति दुर्गादासः ।

गमः, पुं, (गम्यते इति यथायथं भावकर्म्मादौ अप ।) जिगीषोर्गमनम् । इत्यमरः । २ । ८ । ९५ ॥ अक्षविवर्त्तः । स तु द्यूतप्रभेदः । अपर्य्या- लोचितम् । अध्वा । इति मेदिनी । मे १० ॥ सदृक्पाठः । इति हेमचन्द्रः ॥ गमनञ्च ॥ (उपभोगः । मैथुनम् । यथा, मनौ । ११ । ५४ । “ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम पुं।

प्रयाणम्

समानार्थक:यात्रा,व्रज्या,अभिनिर्याण,प्रस्थान,गमन,गम

2।8।95।2।6

यत्सेनयाभिगमनमरौ तदभिषेणनम्. यात्रा व्रज्याभिनिर्वाणं प्रस्थानं गमनं गमः॥

अवयव : निर्भीकयायिः

 : शत्रौ_ससैन्यगमनम्, निष्प्रयाससैन्यगमनम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम¦ गतौ भ्वा॰ पर॰ अनिट्। गच्छति ऌदित् अगमत् ज-गाम जग्मतुः। गन्ता गम्यात् गमिष्यति। गन्ता गमीगम्यः गन्तव्यः गमनीयः गच्छन् गतं गतः गतिः गन्तुम्गत्वा आगत्य। हृदयङ्गमः। जग्मिवान्। कर्मणि गम्यतेअगमि गम्यमानः। णिच्। गमयति ते अजीगमत् ते। सन् जिगमिषति संजिगांसते। यङ् जङ्गम्यते। यङ्लुक्जङ्गमीति--जङ्गन्ति। जङ्गमम्।
“क्षीदीयानपि गच्छति” माघः
“गच्छति पुरः शरीरम्” शकु॰
“तेन गच्छन् न रिष्यति” मनुः।
“न गणस्याग्रतो गच्छेत्” हितो॰।
“जगामगहनं वनम्” देवीमा॰।
“तत्र निश्चित्य कन्दर्पमगमत्पाकशासनः” कुमा॰।
“गतं तिरश्चीनमनूरुसारथेः” माघः।
“क्रोशार्द्धं प्रकृतिपुरःसरेण गत्वा” रघुः।
“अगम्यां च स्त्रियं गत्वा” स्मृतिः। अच्छ + आभिमुख्ये गच्छगत्य अभिमुखं गत्वा। अति + अतिक्रम्य उत्कृष्य वा गमने।
“ततो दशाहेऽति-गते कृतशौचो नृपात्मजः” रामा॰ अयो॰

७७ ।

१ ।
“चिन्तामतिजगाम ह” भा॰ शल्य॰

४७ अ॰। अति-क्रमार्थे नास्य गतित्वम् अतिगत्वा। वि + अति + विशेषेणातिक्रम्य गतौ
“कथमर्ज्जुन! कालोयम्स्वर्गे व्यतिगमस्तव” भा॰ व॰

१६

७ अ॰। अधि + प्राप्तौ।
“अधिगत्य जगत्यधीश्वरात्” नैष॰। यथा
“खनन् खनित्रेण नरो वार्य्यधिगच्छति” मनुः।
“विशेषं नाधिगच्छामि निर्द्धनस्यावरस्य च” भा॰ शा॰

२२

६ श्लो॰।
“वेदार्थानधिगच्छेच्च शास्त्राणि विवि-धानि च” याज्ञ॰। [Page2532-b+ 38] सम् + अधि + सम्यक् प्राप्तौ।
“यत्ते समधिगच्छन्ति यस्यैते तस्यतद्धनम्” मनुः। अनु + प्राप्तौ पश्चाद्वमने अनुकरणे च।
“तत् पापं शतधाभूत्वा तद्वक्तृननुगच्छति” स्मृतिः
“श्रुतेरिवार्थं स्मृतिरन्व-गच्छत्” रघुः।
“अनुगतनयमार्गामर्गलां दुर्नयस्य” माघः। अन्तर् + व्यबधाने गतौ मध्यगतौ च।
“भानौ यज्ञादन्तर्गतः” शत॰ ब्रा॰

१ ।

६ ।

१ ।

१ ।
“अन्तर्गता मदनवह्निशिखावली या” उद्भटः। अप + अपाये विश्लेषजनकक्रियायाम्।
“सा कन्यापजगामाथसमीपात्तस्य धीमतः” भा॰ द्रो॰

५४ अ॰। अपि + स्वकारणादौ प्रवेशे
“असुंवागपिगच्छतु” अथ॰

२ ।

१२ ।

८ । अभि + आमिमुख्येन गतौ।
“अनुरागाद्वने रामं दिष्ट्या त्वम-भिगच्छसि” रामा॰ अयो॰

२ अ॰। सम्यग्गतौ च
“अभिगन्तास्मि भगिनीं मातरं च तवेति च” याज्ञ॰। अव + बोधे,
“यदावगच्छेदायत्यामनिष्टं ध्रुवमात्मनः” मनुः। प्राप्तौ च
“कुतो युद्धं जातु नरोऽवगच्छेत्” भा॰उ॰

७४

० श्लो॰। आ + पश्चाद्देशविभागपूर्वकगतौ।
“आगत्य विल्वशाखायांचण्डिके! कुरु सन्निधिम्” दुर्गावाहनमन्त्रः।
“धनुषोऽभ्या-समागत्य” भा॰ आ॰

१८

७ अ॰।
“आगता वत जरेव हि-मानी सेव्यतां सुरतरङ्गिणी” उद्भटः। बोधे
“आगमोनिष्फलस्तत्र भुक्तिस्तोकापि यत्र नो”। आ + गम-णिच्। क्षमायां प्रतीक्षायाञ्च आत्म॰
“यावदागम-यतेऽथ नरेन्द्रान्” नैष॰। आगमयते कालम्।
“कर्म्मा-दिषु सर्वेषु अध्यर्य्युः संप्रेषमागमयेत” लाट्या॰ श्रौ

४ ।

९ ।

८ । अधि + आ + प्राप्तौ
“नाध्यागमच्च मृगयंस्तां गां मुनि-रुदारधीः” भा॰ आ॰

९९ अ॰। अनु + आ + अनुकृतौ सम्यग्गतौ पश्चाद्गतौ प्रत्यागतौच
“अन्वागतो यज्ञपतिर्वो अभ्रमत” यजु॰

१८ ।

५९ ।
“अन्वागतो कर्म्मसमाप्तौ भवतः प्रत्यागमिष्यति” वेददी॰। सम्बन्धे च।
“किञ्चित् पश्यत्यनन्वागतः” शत॰ ब्रा॰

१४ ।

६ ।

१ ।

१७ ।
“अनन्वागतः अननुबद्धः” भा॰। अभि + आ + आभिमुख्येनागतौ
“सर्वत्राभ्यागतो गुरुः” मनुःसम्यगागतौ
“क्रमादभ्यागत द्रव्यम्” याज्ञ॰। प्राप्तौ चउप + आ + समीपागतौ
“वनादारादुपागतः” रामा॰।
“तपोनिधिं वेत्सि न मामुपगातम्” शकु॰। उपस्थितौअक॰।
“कथमापदुपागता” भा॰ स॰

२६

०९ अ॰। प्रति + आ + परावृत्यागमने (यतो गतिस्तत्र पुनरागतौ)
“र-[Page2533-a+ 38] णात् प्रत्यागतं शूरं भार्य्याञ्च गतयौवनाम्” चाण॰।
“प्रत्यागतश्चेव पुनस्तथैव” प्रा॰ त॰। उद् + ऊर्द्धगतौ उत्थाने अक॰।
“इत्युद्गताः पौरबधूमु-खेभ्यः शृण्वन् कथाः” रघुः। उद्गमः। उत्क्रम्य गतौच
“ऊर्द्ध्वं प्राणा ह्युद्गच्छन्ति यूनः स्थविर आयति” मनुः। अभि + आ + आभिमुख्येनागमने।
“अभ्युद्गतास्त्वा वयमद्यसर्वे” भा॰ आ॰

८८ अ॰। प्रति + उद् + प्रतिलक्ष्यीकृत्य उत्थाने अक॰।
“तमागतभभिप्रेक्ष्यप्रत्युद्गम्य परन्तपाः” भा॰ आ॰

१६

९ अ॰। (आगवाडा)गतिभेदे सक॰।
“प्रत्युज्जगामातिथिमातिथेयः”।
“प्रत्यु-द्गतमिवामुष्णैः”
“प्रत्युद्गता पार्थिवधर्मपत्न्या” रघुः
“प्रत्युज्जगामागमनप्रतीतः” कुमा॰। उप + समीपगमने।
“ग्रहास्तमुपच्छन्ति सारमेया इवा-मिषम्”
“सदनमुपगतोऽहं पूर्वमम्भोजयोनेः” प्रबोधच॰।
“सुप्तां मत्तां प्रमत्तां वा रहोयत्रोपगच्छति” मनुः। प्रतिज्ञायाम् उपगमः। अभि + उप + प्रतिज्ञायाम् स्वीकारे च।
“वयमभ्युपगच्छामकृष्णेण त्वां प्रधर्षितम्” हरिवं॰

३ अ॰। अभ्युपगमः। आभिमुख्येन समीपगतौ च
“गरूमभ्युपगच्छन्ति यशसेऽ-र्थाय भाविनि!” भा॰

१२

४ अ॰। नि + नियमेन प्राप्तौ।
“हिते मित्रे निगतान् हन्ति वी-रान्” ऋ॰

१० ।

१३

२ ।

५ ।
“निगतान् हननाय नियमेनप्राप्तान्” भा॰। णिच्। निश्चयेन बोधेने च निगमो वेदः। निगमकल्पतरोर्गलितं फलम्” भाग॰

१ ।

१ ।

३ । उक्त-स्यार्थस्योपसहारे च निगमनशब्द विवृतिः। निर् + निष्क्रमणे।
“अधिविन्ना तु या नारी निर्गच्छे-द्रुषिता गृहात्” मनुः। विशेषेण प्राप्तौ च।
“पुरुषाःप्रेष्यतामेके निर्गच्छन्ति धनार्थिनः” भा॰ व॰

२५

८ अ॰। पर + परावृत्य गमने परिगतौ च।
“यद्वै मनः परागतंयद्बद्धमिह वेह वा” अथ॰

७ ।

१२ ।

४ ।
“विद्यया तत्रा-रोहन्ति यत्र कामाः परागताः” शत॰ ब्रा॰

१० ।

५ ।

४ ।

१६ । व्याप्तौ च।
“स्फुटपरागपरागतपङ्कजम्” माघ। परि + परितो गतौ
“यथा हि मेरुर्भगवता (सूर्य्येण)नित्यशःपरिगम्यते” भा॰ व॰

२०

४ अ॰। वेष्टने च
“अथ स वल्क-दुकूलकुथादिभिः परिगतोज्ज्वलदुद्धतबालधिः” भट्टिः। प्रति + वैपरीत्येन गतौ (यत आगतिस्तत्रैव गमने)
“भवतुप्रतिगमिष्यामस्तावत्” शकु॰
“अधीतां योगहीनस्य विद्यांप्रतिगतामिव” रामा॰ सुन्द॰

१८ अ॰। [Page2533-b+ 38] वि + विशेषेण गतौ विच्छेदे विगमे च।
“अवनितलविगतैश्चभूतसंघैः” भा॰ द्रो॰

३७ अ॰।
“ततो निशा साव्यगम-न्महात्मनाम्” भा॰ आश्व॰

६४ अ॰।
“श्रद्धा च नो मा-विगमत्” मनुः।
“रुचिभर्त्तुरस्य विरहाधिगमा-दिति सन्ध्ययापि सपदि व्यगमि” माघः। सम् + सङ्गे अक॰ आ॰।
“यत्र देवाः समगच्छन्त विश्वे” ऋ॰

३० ।

८२ ।

६ ।
“मङ्गच्छस्व मया सार्द्धमेकेनैकनराशन!” भा॰अयो॰

१५

३ अ॰।
“जले स्थले चान्तरीक्षे गङ्गासागर-सङ्गमे” प्रा॰ त॰।
“परमं भगवन्नेवं संगमिष्ये त्वया सह” भा॰ व॰

३०

६ अ॰।
“दिष्ट्या मे सङ्गतं यथा” भा॰सम्यग्गतौ पर॰ सक॰।
“सङ्गच्छ पोंस्नि! स्तैणं माम्” भट्टिः। गमेः कर्म्मविशेषे उपपदे कर्त्तरि ख। तुरङ्गमःहृदयङ्गमः भुजङ्गमः इत्यादि। उरआदिषु उपपदेषु ड। उरगः भुजगः तुरगः हृद्गः अन्तग इत्यादि।

गम¦ पु॰ गम--यथायथं भावादौ अप्।

१ जिगोषोर्यात्रा-याम्,

२ पथि, अमरः

३ द्यूतभेदे,

४ गमने, च।

५ अप-र्य्यालोचिते अध्वनि मेदि॰।

६ सदृक्पाठे हेम॰। गम्यते कर्ण्णणि अप् न वृद्धिः।

७ गम्यमाने मार्गादौ।
“अश्वस्यैकाहगमः” पा॰ तत्र गमने
“वृषसिंहवृश्चिकवटै-र्विद्धि स्थानं गमागमौ नस्तः” षट्पञ्चाशिका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम (औ, लृ) औगमॢ¦ r. 1st. cl. (गच्छति)
1. To go, to move or approach.
2. To arrive at, to accomplish or attain. With अनु prefixed, To follow, to imitate, With आङ् (आगच्छति)
1. To come, to arrive.
2. To go to entertain.
3. (आगमयते) To wait, to delay. With अधि,
1. To obtain, to gain or acquire.
2. To go over, as a book or set of rules to peruse, to learn.
3. To pass over, to omit. With अप, To go back or away, to separate. With अव, To know, to understand. With उत्,
1. To approach, to go near to.
2. To go up, to rise. With उप,
1. To produce.
2. To go near.
3. To consent to. With उप and आङ्, To approach. With दुर्, To go with difficulty. With नि, To acquire knowledge. With निर्, To go forth or out. With परि and उत्, To rise, as from a seat, &c. With परि,
1. To surround.
2. To go away. With प्रति and आङ्, To return to arrive at. With वि, To go against as an enemy. With सम्, (संगच्छते)
1. To go with, to accompany.
2. To meet, to encounter, (संगच्छति) To go to, (in a transitive sense.) With सम् and आङ्, To meet, to unite. With सम् and उप, To sub- mit to, to yield. With सु,
1. To go easily or well.
2. To arrive at.

गम¦ m. (-मः)
1. Going, moving.
2. March, especially the march of an assailant.
3. A road.
4. A game played with dice and men, as backgammon, &c.
5. Acting inconsiderately, looking at any thing hastily and superficially.
6. Reading lightly, hasty or careless perusal, running over a book, &c. E. गम् to go, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम [gama], a. [गम् भावादौ अप्] (At the end of comp.) Going, moving, going to, reaching, attaining, getting &c.; खगम, पुरोगम, हृदयंगम, &c.

मः Going, moving.

March; आदरेण गमं चक्रुर्विषमेष्वप्यसङ्घसाः Bk.7.56; अश्वस्यैकाहगमः.

The march of an assailant.

A road.

Inconsiderateness, thoughtlessness.

Superficiality, careless perusal.

(Sexual) intercourse with a woman, cohabitation; गुर्वङ्गनागमः Ms.11.55; Y.2.293.

A game played with dice and men.

Removal (as of fraction in math.) -Comp. -आगमः going and coming.-कारित्वम् inconsiderateness, rashness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम mf( आ)n. ( Pa1n2. 3-3 , 58 ) ifc. going( e.g. अरं-, काम-, ख-, तिर्यग्-, etc. )

गम mf( आ)n. riding on (in comp. ) Hcat. i , 11 , 718

गम m. going , course Pa1n2. 5-2 , 19

गम m. march , decampment VarYogay. iv , 58

गम m. intercourse with a woman (in comp. ) Mn. xi , 55 Ya1jn5. ii , 293

गम m. going away from( abl. ) Caurap.

गम m. (in math. ) removal (as of fractions) , Bi1jag.

गम m. a road L.

गम m. flightiness , superficiality L.

गम m. hasty perusal W.

गम m. a game played with dice and men (as backgammon etc. ) L.

गम m. a similar reading in two texts Jain.

"https://sa.wiktionary.org/w/index.php?title=गम&oldid=498993" इत्यस्माद् प्रतिप्राप्तम्