गमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमः, पुं, (गम्यते इति यथायथं भावकर्म्मादौ अप ।) जिगीषोर्गमनम् । इत्यमरः । २ । ८ । ९५ ॥ अक्षविवर्त्तः । स तु द्यूतप्रभेदः । अपर्य्या- लोचितम् । अध्वा । इति मेदिनी । मे १० ॥ सदृक्पाठः । इति हेमचन्द्रः ॥ गमनञ्च ॥ (उपभोगः । मैथुनम् । यथा, मनौ । ११ । ५४ । “ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः ॥”)

"https://sa.wiktionary.org/w/index.php?title=गमः&oldid=131395" इत्यस्माद् प्रतिप्राप्तम्