गमन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमनम्, क्ली, (गम्यते जिगीषुणा इति । गम् + भावे ल्युट् ।) जिगीषोः प्रयाणम् । कुच् इति पारस्य भाषा । तत्पर्य्यायः । यात्रा २ व्रज्या ३ अभिनिर्याणम् ४ प्रस्थानम् ५ । गमः ६ । इत्य- मरः । २ । ८ । १५ ॥ प्रयाणम् ७ प्रस्थितिः ८ यानम् ९ प्राणनम् १० । इति शब्दरत्नावली ॥ पादविहरणम् । (यथा, रामायणे । ३ । १३ । ११ । “न च मे रोचते वीर ! गमनं दण्डकं प्रति ॥”) तत्तु पञ्चविधकर्म्मान्तर्गतकर्म्मविशेषः । (यथा, भाषापरिच्छेदे । ६ । “उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा । प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च ॥”) तस्य भेदाः । यथा, भ्रमणम् १ रेचनम् २ स्यन्दनम् ३ ऊर्द्ध्वज्वलनम् ४ तिर्य्यग्गमनम् ५ । इति च भाषापरिच्छेदे ७ । (उपभोगः । यदुक्तं तिथितत्वे । “अगम्यागमनाच्चैव अभक्षस्य च भक्षणात् । मुच्यते सर्व्वपापेभ्यः पञ्चवक्त्रस्य धारणात् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमन नपुं।

प्रयाणम्

समानार्थक:यात्रा,व्रज्या,अभिनिर्याण,प्रस्थान,गमन,गम

2।8।95।2।5

यत्सेनयाभिगमनमरौ तदभिषेणनम्. यात्रा व्रज्याभिनिर्वाणं प्रस्थानं गमनं गमः॥

अवयव : निर्भीकयायिः

 : शत्रौ_ससैन्यगमनम्, निष्प्रयाससैन्यगमनम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमन¦ न॰ गम--भावे ल्युट्। स्वाश्रयसंयोगविभागासम-वायिकारणे

१ क्रियाभेदे
“प्रसारणञ्च गमनं कर्म्मान्येतानिपञ्च च”
“भ्रमणं रेचनं स्यन्दनोर्द्धज्ज्वलनमेव च। ति-र्य्यग्गमनमप्यत्र गमनादेव लभ्यते” भाषा॰। उत्क्षेपण-शब्दे

१०

८६ पृ॰ विवृतिः।

२ जिगीषोः प्रयाणे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमन¦ n. (-नं)
1. Going in general,
2. March in general, or the march of an assailant.
3. Cohabitation.
4. Obtaining, attaining. E. गम् to go ormove, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमनम् [gamanam], [गम्-ल्युट्]

Going, motion, gait; श्रोणीभाराद- लसगमना Me.84; so गजेन्द्रगमने Ś. Til.7.

Going, motion; considered as one of the five karmans by the Vaiśeṣikas.

Approaching, going to.

March of an assailant.

Undergoing, suffering.

Obtaining, attaining.

Cohabitation.

Knowledge, understanding; नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः Bhāg.8.7.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमन n. going , moving , manner of going Ragh. Megh. etc. ( ifc. f( आ). )

गमन n. going to or approaching (with acc. or gen. [ R. i , 3 , 22 ] or प्रतिor a local adverb or ifc. ) Ka1tyS3r. MBh. etc.

गमन n. going away , departure , decampment , setting out (for war or for an attack)

गमन mfn. ifc. sexual intercourse (with a woman) Pa1rGr2. ii R. Sus3r.

गमन mfn. (with a man) Gaut.

गमन n. ifc. undergoing , attaining , iv , 22 Mn. i , 117 R. v , 15 , 48

गमन n. footmarks (?) , iii , 68 , 50.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमन पु.
(हविर्द्रव्य को ग्रहण करने के लिए जाने के लिए मन्त्र, आप.श्रौ.सू. 1.5.1 [‘प्रेयामगात्’, उर्वन्तरिक्षमन्विहि] (तै.सं. 1.1.2.1), ‘इति यौ गमनौ तौ प्रत्यायनौ]

"https://sa.wiktionary.org/w/index.php?title=गमन&oldid=498996" इत्यस्माद् प्रतिप्राप्तम्