गमनीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमनीय¦ mfn. (-यः-या-यं)
1. What may be gone to or reached, attainable, accessible.
2. What ought to be followed, to be practised or ob- served. E. गम् and अनीयर् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमनीय [gamanīya], pot. p.

Accessible, approachable; विकारस्य गमनीयास्मि संवृत्ता Ś.1.

Intelligible, easy to be comprehended.

Fit to be practised or observed.

Relating to sexual intercourse; गुरुस्त्री˚ Ms.11.13 (पापम्); for other senses see गम्य.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमनीय mfn. accessible , approachable , that may be gone to or reached (by gen. ) Mn. vii , 174 (superl. -तम) MBh. iii S3ak. i , 24/25 (Prakrit)

गमनीय mfn. to be understood , intelligible W.

गमनीय mfn. to be followed or practised or observed W.

गमनीय mfn. ifc. relating to going etc. ( e.g. गुरु-स्त्री-, " relating to or consisting in the intercourse with the wife of a teacher " , as a sin Mn. xi ).

"https://sa.wiktionary.org/w/index.php?title=गमनीय&oldid=498997" इत्यस्माद् प्रतिप्राप्तम्