गमी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमी, [न्] त्रि, (गमिष्यतीति । गम् + “भविष्यति गम्यादयः ।” ३ । ३ । ३ । “गमेरिनिः ।” उणां । ४ । ६ । इति भविष्यति इनिः ।) गमनकर्त्ता । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

"https://sa.wiktionary.org/w/index.php?title=गमी&oldid=499000" इत्यस्माद् प्रतिप्राप्तम्