गम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्यम्, त्रि, (गम्यते इति । गम् + कर्म्मादौ यत् ।) प्राप्यम् । इत्यमरः । ३ । २ । ४२ ॥ (यथा, भगवद्गीतायाम् । १३ । १७ । “ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्व्वस्य विष्ठितम् ॥”) गमनयोग्यञ्च ॥ (यथा, महामारते । ३ । ८५ । १०२ । “गम्यान्यपि च तीर्थानि कीर्त्तितान्यगमानि च ॥” स्त्रियां, सम्भोगार्हा स्त्री । यथा, महाभारते । १ । ८३ । ३५ । “अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्य वि।

प्राप्तुं_शक्यः

समानार्थक:प्राप्य,गम्य,समासाद्य

3।1।92।2।2

वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः। प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्य¦ त्रि॰ गम--पवर्गानत्वात् कर्मादौ यत्।

१ गमनाय

२ प्राप्येच। अर्हार्थे यत्। गमनयोग्ये।
“गम्यान्यपि तीर्थानिकीर्त्तिनान्यमगमानि च” भा॰ व॰

८५ ।
“अभिकामां स्त्रियंयश्च गम्यां रहसि याचितः” भा॰ आ॰

८३ अ॰।
“गम्यं त्वभावे दातॄणां कन्या कुर्य्यात् स्वयं वरम्” याज्ञ॰
“समानश्च खेदविगमो गम्यायामगम्ययाञ्च तत्र नियमःक्रियते इयं गम्या इयमगम्येति” महाभाष्यम्
“खेदयतीतिखेदो रोगः इन्द्रियनियमासामर्थ्यं वा” इति कैयटःतथा च अगम्यानिषेधस्य इतराभ्यनुज्ञाफलकतया स्वदा-रगमने दोषाभावः” विवरणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्य¦ mfn. (-म्यः-म्या-म्यं)
1. Attainable, accessible.
2. To be gone, to be gone to.
3. Perceptible.
4. Desirable, suitable, fit. E. गम् to go, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्य [gamya], pot. p.

Accessible, approachable, obtainable; या गम्याः सत्सहायानाम् Ki.11.22.

Intelligible, or easy to be comprehended.

Intended, implied, meant.

Suitable, desirable, fit; गम्यं त्वभावे दातॄणां कन्या कुर्या- त्स्वयंवरम् Y.1.64.

Fit for cohabitation; दुर्जनगम्या नार्यः Pt.1.278; अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः । नोपैति Mb.

Curable (by a drug &c.); न गम्यो मन्त्राणाम् Bh.1.89. -म्यः A man with whom a woman may have intercourse, a libidinous or voluptuous man, lover, paramour; Dk.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्य mfn. to be gone or gone to , approachable , accessible , passable , attainable (often अ-neg. ) MBh. etc.

गम्य mfn. to be fixed (as to the number , संख्यया) , countable RPra1t. xiv , 28

गम्य mfn. accessible to men (a woman) , fit for cohabitation Ya1jn5. ii , 290 MBh. i BhP. i , etc.

गम्य mfn. (a man) with whom a woman may have intercourse , v

गम्य mfn. libidinous , dissolute Das3. vii , 32

गम्य mfn. " easily brought under the influence of (a drug) " , curable by( gen. ) Bhartr2. i , 88

गम्य mfn. approaching , impending Gan2it. Gol.

गम्य mfn. to be perceived or understood , intelligible , perceptible Mn. xii , 122 Megh. etc.

गम्य mfn. intended , meant L.

गम्य mfn. desirable , suitable , fit Ya1jn5. i , 64.

गम्य etc. See. गम्.

"https://sa.wiktionary.org/w/index.php?title=गम्य&oldid=499008" इत्यस्माद् प्रतिप्राप्तम्