सामग्री पर जाएँ

गम्यता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्यता¦ f. (-ता)
1. Accessibility.
2. Perceptibility.
3. Being capable of attainment. E. तल् added to the last; also with त्व गम्यत्वं।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्यता/ गम्य--ता f. accessibility W.

गम्यता/ गम्य--ता f. perceptibility , intelligibleness , clearness

गम्यता/ गम्य--ता f. the being intended or meant Sa1h. x , 25.

"https://sa.wiktionary.org/w/index.php?title=गम्यता&oldid=325578" इत्यस्माद् प्रतिप्राप्तम्