गरद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरदम्, क्ली, (गॄ + भावे अप् । गरो भक्षणम् । गरेण भक्षणेन दीयते खण्ड्यते म्रियतेऽस्मादनेन वा । दो + अपादाने करणे वा घञर्थे कः ।) विषम् । इति राजनिर्घण्टः ॥

गरदः, त्रि, (गरं विषं ददातीति । दा + कः ।) विषदानकर्त्ता । (अयं हि आततायिनामन्यतमः । अस्य हनने दण्डादिकं नास्ति ।) यथा, स्मृतिः । “अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।” (अयं हि श्राद्धभोजने परिहर्त्तव्यः । तथा च मनौ । ३ । १५८ । “आगारदाही गरदः कुण्डाशी सोमविक्रयी । समुद्रयायी वन्दी च तैलिकः कूटकारकः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरद¦ न॰ गरेण सेचनेन दीयते खण्ड्यते दो--खण्डने कर्मणिवञर्थे क।

१ विषे हेम॰ दा--क

६ त॰।

२ विषदातरित्रि॰
“अग्निदो गरदश्चैव” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरद¦ mfn. (-द-दा-दं)
1. A poisoner. poisoning.
2. Unwholesome, occasion- ing sickness. n. (-दं) Poison. E. गर poison, and द who gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरद/ गर--द mfn. occasioning sickness , unwholesome W.

गरद/ गर--द m. " giving poison " , a poisoner Gaut. xv , 18 Mn. iii , 158 MBh. v , xiii etc.

गरद/ गर--द n. poison L.

"https://sa.wiktionary.org/w/index.php?title=गरद&oldid=499013" इत्यस्माद् प्रतिप्राप्तम्