गरल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरलम्, क्ली, (गिरति ग्रसति नाशयतीत्यर्थः । गॄ + अलच् । गरात् भक्षणात् लाति आदत्ते जीवनं वा । ला + कः ।) विषम् । इत्यमरः । १ । ८ । ९ ॥ (यथा, गीतगोविन्दे ४ । २ । “व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥”) पन्नगविषम् । परिमाणम् । तृणपूलकम् । इति हेमचन्द्रः ॥ घासेर गल्ला पुला आटि इत्यादि भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरल नपुं।

विषम्

समानार्थक:क्ष्वेड,गरल,विष,तीक्ष्ण,रस

1।8।9।3।4

त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः। समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्.।

वृत्तिवान् : विषहारिवैद्यः

 : स्थावरविषभेदाः

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरल¦ न॰ गिरति जीवनम् गॄ--अलच् गरं सेचनं लाति प्रती-काराय ला--क वा।

१ विषे अमरः।
“स्मरगरलखण्डनंमम शिरसि मण्डनम्”।
“गरलमिव कलयति मलयसमी-रम्” गीतगो॰
“संछादितं गरलमिवाशनेन” भा॰ व॰

६७ अ॰।

२ तृणपुले (घासेर आटि)

३ सर्पविषे

४ मान-भेदे च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरल¦ n. (-लं)
1. The venom of a snake or venom in general.
2. A bundle of grass, or hay.
3. Measure in general. E. गर poison, &c. and ल what gets or possesses.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरलः [garalḥ] लम् [lam], लम् [गिरति जीवनम्, गॄ-अलच् Tv.]

Poison or venom in general; कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः Gīt. 3; गरलमिव कलयति मलयसमीरम् 4; स्मरगरलखण्डनं मम शिरसि मण्डनम् 1.

The venom of a snake. -लम् A bundle of grass. -Comp. -अरिः an emerald.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरल n. ( m. L. )poison MBh. viii , 3387 Pan5cat. Gi1t. etc.

गरल n. the venom of a snake L.

गरल n. Aconitum ferox L.

गरल n. a bundle of grass or hay L.

गरल n. a measure (in general) L.

"https://sa.wiktionary.org/w/index.php?title=गरल&oldid=499016" इत्यस्माद् प्रतिप्राप्तम्