गरलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरलम्, क्ली, (गिरति ग्रसति नाशयतीत्यर्थः । गॄ + अलच् । गरात् भक्षणात् लाति आदत्ते जीवनं वा । ला + कः ।) विषम् । इत्यमरः । १ । ८ । ९ ॥ (यथा, गीतगोविन्दे ४ । २ । “व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥”) पन्नगविषम् । परिमाणम् । तृणपूलकम् । इति हेमचन्द्रः ॥ घासेर गल्ला पुला आटि इत्यादि भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=गरलम्&oldid=131437" इत्यस्माद् प्रतिप्राप्तम्