गरिमा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरिमा, [न्] त्रि, (“प्रियस्थिरस्किरोरुबहुल- गुरुवृद्धेति ।” ६ । ४ । १५७ । इति गरादेशः । पृथ्वादिभ्य इमनिज्वा ।” ५ । १ । १२२ । इति इमनिच् ।) गुरुता । इति व्याकरणम् ॥ (यथा, भागवते । ८ । २ । २२ । “गिरिं गरिम्ना परितः प्रकम्पयन् ॥ निषेव्यमाणोऽलिकुलैर्मदाशनैः ॥”)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a सिद्धिदेवी. Br. IV. १९. 4: ३६. ५१.

"https://sa.wiktionary.org/w/index.php?title=गरिमा&oldid=499025" इत्यस्माद् प्रतिप्राप्तम्