गरिष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरिष्ठः, त्रि, (अतिशयेन गुरुः । “प्रियस्थिरेति ।” ६ । ४ । १५७ । इति इष्ठन् गरादेशश्च ।) अति गुरुः । इति जटाधरः ॥ (पुं, दानवविशेषः । यथा, महाभारते । १ । ६५ । ३० । “गरिष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः ॥” नृपविशेषः । यथा, तत्रैव । २ । ७ । १२ । “हविष्मांश्च गरिष्ठश्च हरिश्च न्द्रश्च पार्थिवः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरिष्ठ वि।

अतिशयेन_गुरुः

समानार्थक:गरिष्ठ

3।1।112।2।4

क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः। साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरिष्ठ¦ त्रि॰ अतिशयेन गुरुः गुरु + इष्ठन् गरादेशः।

१ अतिगुरौ।

२ राजभेदे पु॰
“हविष्मांश्च गरिष्ठश्च हरि-श्चन्द्रश्च पार्थिवः” भा॰ स॰

७ अ॰ शक्रसभ्योक्तौ।

३ दैत्यभेदे पु॰।
“हविष्यश्च गरिष्ठश्च प्रलयो नरकः पृथुः” हरिवं॰

२६

३ अ॰ दैत्योक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं)
1. Heaviest, excessively heavy.
2. Very vener- able. E. गुरु heavy, इष्ठच् superlative affix, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरिष्ठ [gariṣṭha], a.

Heaviest.

Most important; (superl. of गुरु a. q. v.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरिष्ठ mfn. (superl. fr. गुरुPa1n2. 6-4 , 157 )heaviest , excessively heavy W.

गरिष्ठ mfn. most venerable BhP. vii , xii Sa1h. iii , 4 a/b

गरिष्ठ mfn. thickened excessively Gi1t. i , 6

गरिष्ठ mfn. worst W.

गरिष्ठ m. N. of a man MBh. ii , 294

गरिष्ठ m. of an असुरHariv. 14289 (See. गविष्ठ).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GARIṢṬHA : A sage worshipping Indra in his assem- bly. (Sabhā Parva, Chapter 7, Verse 13).


_______________________________
*1st word in left half of page 281 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गरिष्ठ&oldid=499026" इत्यस्माद् प्रतिप्राप्तम्