गरीयस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरीयस्¦ त्रि॰ अतिशयेन गुरुः गुरु + ईयसुन् गरादेशः। अतिगुरौ
“सखा गरीयान् शत्रुश्च”
“वाक्यस्यार्थगरीयसः” माघः। स्त्रियां ङीप्।
“तथापि शुश्रूषुरहं गरीयसीः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरीयस्¦ mfn. (-यान्-यसी-यः)
1. Heaviest, very heavy.
2. Highly venerable
3. Worst. E. See the last, affix ईयसुन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरीयस् [garīyas], a. Heavier, weightier, more important (compar. of गुरु a. q. v.); मतिरेव बलाद्गरीयसी H.2.84; वृद्धस्य तरुणी भार्या प्राणेभ्यो$पि गरीयसी H.1.112; Śi.2.24, 36; श्रुतिश्च लक्षणाया गरीयसीत्युच्यते ŚB. on MS.4.1.48.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरीयस् mfn. ( TBr. i ; compar. fr. गुरुPa1n2. 6-4 , 157 )heavier W.

गरीयस् mfn. extremely heavy R. vi

गरीयस् mfn. greater than( abl. ) MBh. xiv , 255

गरीयस् mfn. more precious or valuable , dearer than( abl. ) Gaut. Mn. MBh. etc.

गरीयस् mfn. extremely important , i , 8426

गरीयस् mfn. very honourable Pan5cat.

गरीयस् mfn. highly venerable , more venerable than( abl. ) Mn. Ya1jn5. MBh. etc.

गरीयस् mfn. dearer than( abl. ) , dearer MBh. etc.

गरीयस् mfn. worse , i , 1886 Ca1n2.

"https://sa.wiktionary.org/w/index.php?title=गरीयस्&oldid=499028" इत्यस्माद् प्रतिप्राप्तम्