गर्ज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ज¦ पु॰ गर्ज--भावे घञ्।

१ हस्तिशब्दे

२ मेघादिशब्दे चगुरुमत्त्वात् सेट्क्तत्वाच्च भावे अ स्त्रियाम्। गर्जा।

३ मेघारिध्वनौ स्त्री
“गण्डूषगर्जजागरभुजकीलज्वाल-वर्त्तकव्रीडाः। उत्कण्ठसठबराटकरभसाः स्त्रीत्वे तुटाबन्ताः” त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ज¦ r. 10th cl. (गर्जयति) To sound. r. 1st cl. (गर्जति) To emit a deep or full sound, to sound as distant thunder, to roar as a lion, &c.

गर्ज¦ n. (-र्जं)
1. The roaring of elephants.
2. The grumbling of clouds, &c. E. गर्ज् to roar or growl, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्जः [garjḥ], [गर्ज्-भावे घञ्]

The roaring of elephants.

The rumbling or thundering of clouds.

A (roaring) elephant.

Roaring, thundering.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ज m. ( Pa1n2. 7-3 , 59 Ka1s3. )a (roaring) elephant L.

गर्ज m. the roaring (of elephants) , rumbling (of clouds) , etc. S3a1rn3gP. ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=गर्ज&oldid=499043" इत्यस्माद् प्रतिप्राप्तम्