गर्जनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्जनम् [garjanam] ना [nā], ना [गर्ज-भावे ल्युट्]

Roaring, a roar, growl, thunder; वातोल्लासितकल्लोल धिक् ते सागर गर्जनम् Udb.

(Hence) sound, noise in general.

Passion, wrath.

War, battle.

Reproach.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a तीर्थम् near यन्त्रेश्वर on the Nar- मदा. M. १९०. 3. [page१-522+ ३१]

"https://sa.wiktionary.org/w/index.php?title=गर्जनम्&oldid=428878" इत्यस्माद् प्रतिप्राप्तम्