गर्ज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ज् [garj], 1 P., 1 U. (गर्जति, गर्जयति-ते, गर्जित

To roar, growl; गर्जन् हरिः साम्भसि शैलकुञ्जे Bk.2.9;15.21; रणे न गर्जन्ति वृथा हि शूराः Rām.; हृष्टो गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी Mk.5.6.

To emit a deep or thundering sound, thunder; यदि गर्जति वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषाः Mk.5. 32 (and in several other verses of the same Act); गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः Udb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ज् cl.1 P. गर्जति( perf. जगर्जR. ; aor. अगर्जीत्Bhat2t2. ; p. गर्जत्, or जमानMBh. Pan5cat. i , 23/24 ) , to emit a deep or full sound , sound as distant thunder , roar , thunder , growl MBh. etc. ; ([ cf. Lat. garrio ; Old Germ. kurran , krago , kragil , kracho1n , gellan , kallo1n , kallari ; Mod. Germ. quarren , girren.])

"https://sa.wiktionary.org/w/index.php?title=गर्ज्&oldid=326319" इत्यस्माद् प्रतिप्राप्तम्