गर्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्द¦ r. 1st and 10th cls. (गर्दति, गर्दयति) To sound, to roar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्द mf( आ)n. crying (? See. गल्द; " hungry " Sch. ) TS. iii , 1 , 11 , 8.

"https://sa.wiktionary.org/w/index.php?title=गर्द&oldid=499055" इत्यस्माद् प्रतिप्राप्तम्