सामग्री पर जाएँ

गर्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्द् [gard], 1 P., 1 U. (गर्दति, गर्दयति-ते) To sound, roar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्द् cl.1 P. दति, to shout , give shouts of joy Ta1n2d2yaBr. xiv , 3 , 19 ; to emit any sound Dha1tup. : cl.10. गर्दयतिid. ib.

"https://sa.wiktionary.org/w/index.php?title=गर्द्&oldid=326603" इत्यस्माद् प्रतिप्राप्तम्