गर्भः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भः, पुं, (गीर्य्यते जीवसञ्चितकर्म्मफलदात्रा ईश्व- रेण प्रकृतिबलात् जठरगह्वरे स्थाप्यते पुरुष- शुक्रयोगेणासौ । गॄ + “अर्त्तिगॄभ्यां भन् ।” उणां । ३ । १५२ । इति कर्म्मणि भन् ।) भ्रूणः । तद्विवरणं यथा, -- “स्वर्गाच्च नरकान्मुक्तः स्त्रीणां गर्भो भवत्यपि । नाभिभूतञ्च तस्यैव याति बीजद्वयं हि तत् ॥ कलनं बुद्वुदत्वञ्च ततः पेशीत्वमेव च । पेश्यापलसमोऽण्डः स्यादङ्कुरस्तत उच्यते ॥ अङ्गानामथ चोत्पत्तिः पञ्चानामतुलांशकात् । उपाङ्गान्यङ्गुलीनेत्रनासास्यश्रवणानि च ॥ प्ररोहं यान्ति चाङ्गेभ्यस्तद्वत्तेभ्यो नखादिकम् । त्वचो रोमाणि जायन्ते केशाश्चैव ततः परम् ॥ नरश्चाधोमुखः स्थित्वा दशमे च स जायते । ततस्तु वैष्णवी माया समाश्रयति मोहिनी ॥ बालत्वन्तु कुमारत्वं यौवनं वृद्वतामपि । ततश्च मरणं तत्तद्धर्म्ममाप्नोति मानवः ॥ एवं संसारचक्रेऽस्मिन् भ्राम्यते घटियन्त्रवत् ।” इति गारुडे २२९ अध्यायः ॥ तस्य लक्षणं यथा, -- “गर्भाशयगतं शुक्रमार्त्तवं जीवसंज्ञकम् । प्रकृतिः सविकारा च तत् सर्व्वं गर्भसंज्ञकम् ॥ कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः । भवेत्तदा स मुनिभिः शरीरीति निगद्यते ॥” * ॥ तदन्यप्रकृतिर्यथा, -- “यदा नार्य्यावुपेतायां वृषस्यन्तौ कथञ्चन । मुञ्चन्त्यौ शुक्रमन्योऽन्यमनस्थिस्तत्र जायते ॥ ऋतुस्नाता तु या नारी स्वप्ने मैथुनमाचरेत् । आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि ॥ मासि मासि प्रवर्द्धेत स गर्भो गर्मलक्षणः । करणं जायते तस्या वर्जितं पैतृकैर्गुणैः ॥” इति भावप्रकाशः ॥ * ॥ अस्य द्बादशधा गतिर्यथा, -- “भुग्नोऽनिलेन विगुणेन ततः स गर्भः संख्यामतीत्य बहुधा समुपैति योनिम् । द्वारं निरुध्य शिरसा जठरेण कश्चित् कश्चिच्छरीरपरिवर्त्तितकुब्जदेहः ॥ एकेनं कश्चिदपरन्तु भुजद्वयेन तिर्य्यग्गतो भवति कश्चिदवाङ्मुखोऽन्यः । “पार्श्वापवृत्तगतिरेति तथैव कश्चि- दित्यष्टधा गतिरियं ह्यपरा चतुर्द्धा ॥ सङ्कीलकः प्रतिखुरः परिघोऽथ बीज- स्तेषूर्द्ध्वबाहुचरणैः शिरसा च योनौ । सङ्गी च यो भवति कीलकवत् सकीलो दृश्यैः खुरैः प्रतिखुरः स हि कायसङ्गी ॥ ग च्छेद्भुजद्वयशिराः स च बीजकाख्यो योनौ स्थितः सपरिघः परिघेण तुल्यः ॥” * ॥ गर्भनाशलक्षणादि । “अपविद्धशिरा या तु शीताङ्गां निरपत्रपा । नीलोद्गतशिरा हन्ति सा गर्भं स च तां तथा ॥ मानसागन्तुभिर्मातुरुपतापैः प्रपीडितः । गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः ॥” * ॥ (आभ्यन्तरिकवस्तुमात्रम् । यथा, गोः रामा- यणे । ४ । २७ । ३ । “अष्टमासधृतं गर्भं भास्करस्य गभस्तिभिः । रसं सर्व्वसमुद्राणां द्यौः प्रसूते रसायनम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भः [garbhḥ], [गॄ-भन् Uṇ.3.152]

The womb, the belly; गर्भेषु वसतिः Pt.1; पुनर्गर्भे च संभवम् Ms.6.63.

A fœtus, embryo; act of conception, pregnancy; conception; नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी P.2.75; गर्भो$भवद्भूधरराज- पत्न्याः Ku.1.19; गर्भं वहति Pt.1.3 bears a child in the womb.

The time of conception; गर्भाष्टमे$ब्दे कुर्वित ब्राह्मणस्योपनायनम् Ms.2.36.

The child (in the womb); Ś.6; ततः कुमारं सुरगर्भकल्पम् Bu. Ch.2.19; cf. 'गर्भो भ्रूणे$- र्भके कुक्षौ' Medinī.

A child, brood or offspring of birds.

The inside, middle, or interior of anything (in comp. in this sense and translated by 'full of', 'filled with', 'containing' &c.); हिमगर्भैर्मयूखैः Ś.3.4; शुक˚ कोटर 1.14;7.7; ˚पत्रम् U.3.5. inwardly situated; अग्निगर्भां शमीमिव Ś.4.4; R.3.9;5.17;9.55; Śi.9.62; Māl.3.12; Mu.1.12.

The offspring of the sky,i. e. the vapours and fogs drawn upwards by the rays of the sun during 8 months and sent down again in the rainy season; cf. Ms.9.35; नवमासधृतं गर्भं भास्करस्य गभस्तिभिः Rām.4.28.3.

An inner apartment, a lying-in-chamber.

Any interior chamber.

A hole.

Fire.

Food.

The rough coat of the jack-fruit (पनसकण्टक).

the bed of a river, especially of the Ganges on the fourteenth day of the dark half of Bhādrapada or in the very height of the rains when the river is fullest.

The fruit (of plants).

Joining, union.

The calyx of the lotus.

(In dramas) One of the Sandhis q. v. -Comp. -अङ्कः (also गर्भे$ङ्कः) an interlude during an act, as the scene of the birth of Kuśa and Lava in U.7, or the सीतास्वयंवर in Bālarāmāyaṇa. The S. D. thus defines it: अङ्कोदर- प्रविष्टो यो रङ्गद्वारामुखादिमान् । अङ्को$परः स गर्भाङ्कः सबीजः फलवानपि ॥ 279. -अवक्रान्तिः f. descent of the soul into the womb.-अवटः see गर्भभाजनम्.

अष्टमः the eighth month from conception.

the eighth year from conception.-अस्पन्दनम् non-quickening of the fœtus.

आगारम् uterus.

an inner and private room, the female apartments.

the body or sanctuary of a temple, the chamber where the image of a deity is placed; एकैव देवं द्रष्टुं च गर्भागारमथाविशत् Ks.7.71.

आधानम् impregnation; गर्भाधानक्षणपरिच- यान्नूनमाबद्धमालाः (बलाकाः) Me.9.

one of the Saṁskāras or purificatory ceremonies performed after menstruation to ensure or facilitate conception; (this ceremony legalizes in a religious sense the consummation of marriage); Y.1.11. -आशयः the uterus, the womb. -आस्रावः mis-carriage, abortion. -ईश्वरः one born rich (cf. 'born in the purple'); a sovereign or rich man by birth. ˚ता sovereignty attained by inheritance; प्राप्तैश्वर्यो भवेन्मूढो गर्भेश्वरतयान्यथा Rāj. T.5.199. -उत्पत्तिःf. the formation of the embryo. -उपघातः miscarriage of the embryo (applied to the sky); Bṛi. S.21.25.-उपघातिनी a cow or female miscarrying from unseasonable gestation. -उपपत्तिः f. formation of the embryo.-कर, -कार a. impregnating, procreative.

कालः time of impregnation.

the time when the vapour collected in the air shows the first signs of life. -कोशः, -षः uterus.-क्लेशः pains caused by the embryo, the throes of parturition or childbirth. -क्षयः miscarriage. -गृहम्, -भवनम्, -वेश्मन् n.

an inner apartment, the body of a house; Mb.5.118.19; R.19.42.

the sanctuary or body of a temple; निर्गत्य गर्भभवनात् Māl.1. -ग्रहणम् impregnation, conception. -ग्राहिका a midwife; Ks.34. -घातिन् a. causing abortion. -चलनम् quickening, motion of the fœtus in the uterus. -चेटः a servant by birth; नर्मभिर्गर्भचेटानां द्वास्थानां विक्रियाक्रमैः Rāj. T.3.153. -च्युत a.

fallen from the womb (as a child).

miscarrying. -च्युतिः f.

birth; delivery.

miscarriage. -दासः, -सी a slave by birth; (often used as a term of abuse or reproach.); यथा गर्भदासः कर्मार्थ एव स्वामिनो$नड्वाँश्च क्रीयते । ŚB. on MS.3.1.2.-दिवसाः certain days on which the vapours collected in the air show signs of life; Bṛi.21.5. -द्रुह् a. (nom. sing. ˚ध्रुक्-ड्) causing abortion. -धम् Ved. semen virile. -धरा pregnant. -धारणम्, -धारणा gestation, impregnation. -धिः Ved.

a breeding place, a nest; कपोत इव गर्भधिम् Rv.1.3.4.

cohabitation. -ध्वंसः abortion. -नाडी the umbilical cord. -नुद् a. causing abortion.

न्यासः laying the foundation.

the foundations. -परिस्रवः secundines or fœtal membranes collectively. -पाकिन् m. rice ripening in sixty days.-पातः miscarriage after the fourth month of pregnancy.-पोषणम्, -भर्मन् n. nourishment of the fœtus, gestation; अनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि R.3.12. -भाजनम् the foundation pit, the excavation. -मण्डपः an inner apartment, a bed-chamber. -मासः month of pregnancy.-मोचनम् delivery, birth. -योपा a pregnant woman; (fig.) the Ganges overflowing its banks. -रक्षणम् protecting the fœtus. -रन्धिः complete cooking; स्थाल्य- ग्नितापात्पयसो$मितापस्तत्तापतस्तण्डुलगर्भरन्धिः Bhāg.5.1.22.-रूप a. childish, youthful, juvenile. -रूपः, -रूपकः a child, an infant, a youth. -लक्षण a. observing the signs of the rainy season. (-णम्) a symptom of pregnancy. -लम्भनम् a ceremony performed for the sake of facilitating and developing pregnancy. -वसतिः f.,

वासः the womb; असकृद्गर्भवासेषु वासं जन्म च दारुणम् Ms.12.78.

being in the womb. -विच्युतिः f. abortion in the beginning of pregnancy. -विपत्तिः death of the fœtus. -वेदना throes of child-birth. -व्याकरणम् the formation of the embryo. -शङ्कुः a kind of instrument for extracting the dead fœtus. -शय्या the abode of the fœtus or uterus. -संभवः, -संभूतिः f. becoming pregnant; वर्षद्वयं प्रविष्टस्य वर्तत$न्तःपुरे$त्र मे । तदेषा गर्भसंभूतिः कुतः संप्रति कथ्यताम् Ks.5.61. -संभवा a kind of cardamoms (Mar. एलची). -स्थ a.

situated in the womb.

interior, internal. -स्रावः abortion, miscarriage; वरं गर्भस्रावः Pt.1; Y.3.2; Ms.5.66.

"https://sa.wiktionary.org/w/index.php?title=गर्भः&oldid=326735" इत्यस्माद् प्रतिप्राप्तम्