गर्भगृह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भगृह¦ न॰ गर्भैव मध्यस्थं गृहम्। गृहमध्यभागे।
“वातागनविमानेषु तथा गर्भगृहेषु च” मा॰ उ॰

११

७ अ॰।
“कान्ता गर्भगृहे गवाक्षविवरव्यापारिताक्ष्या बहिःसख्या” सा॰ द॰। गर्भभवनादयोऽप्यत्र।
“निर्गत्य ग-र्भभवनात्” मालतीमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भगृह¦ n. (-हं)
1. An inner chamber.
2. A lying-in chamber.
3. The sanctuary or adytum of a temple. E. गर्भ and गृह a house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भगृह/ गर्भ--गृह n. an inner apartment , sleeping-room MBh. v , 3998 Sus3r. Das3. etc.

गर्भगृह/ गर्भ--गृह n. the sanctuary or adytum of a temple (where the image of a deity is placed) Ka1d. Katha1s. (once -गेह, lv , 173 ) RTL. p.440

गर्भगृह/ गर्भ--गृह mfn. ifc. a house containing anything( e.g. शर-ग्, a house containing arrows MBh. vii , 3738 ).

"https://sa.wiktionary.org/w/index.php?title=गर्भगृह&oldid=499076" इत्यस्माद् प्रतिप्राप्तम्