गर्भपात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भपातः, पुं, (गर्भस्य पातः पतनं विच्युति- रित्यर्थः ।) पञ्चमषष्ठमासीयस्य कठिनशरीरस्य गर्भस्य पतनम् । (यथा, माधवकरोक्तवैद्यके । “आ चतुर्थात् ततो मासात् प्रस्रवेद्गर्भविच्युतिः । ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ॥” तथाच सुश्रुते निदानस्थाने १ अध्याये । “गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः । अभिघातनिमित्तश्च न सिध्यत्यपतानकः ॥”) अस्य प्रमाणादि विशेषतो गर्भस्रावशब्दे द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भपात¦ पु॰

६ त॰। गर्भस्रावे स तु पञ्चमादिमासस्यैवकठिनशरीरस्य भवति तत्प्रमाणं गर्भच्युतिशब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भपात/ गर्भ--पात m. miscarriage (after the fourth month of pregnancy) W.

"https://sa.wiktionary.org/w/index.php?title=गर्भपात&oldid=499095" इत्यस्माद् प्रतिप्राप्तम्