गर्भस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भस्थ¦ mfn. (-स्थः-स्था-स्थं)
1. Situated in the womb.
2. Centrical, internal, within the centre of any thing. E. गर्भ, and स्थ what abides.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भस्थ/ गर्भ--स्थ mfn. situated in the womb MBh. Sus3r. Pan5cat. Katha1s.

गर्भस्थ/ गर्भ--स्थ mfn. being in the interior of( gen. ) MBh. vii , 3110.

"https://sa.wiktionary.org/w/index.php?title=गर्भस्थ&oldid=499111" इत्यस्माद् प्रतिप्राप्तम्