गर्भिणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी, स्त्री, (गर्भोऽस्त्यस्याम् । गर्भ + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनि ततो ङीप् ।) गर्भवती । इत्यमरः । २ । ६ । २२ ॥ पोयाति इति भाषा ॥ (यथा, मनुः । ३ । ११४ । “सुवासिनीः कुमारांश्च रोगिणो गर्भिणीस्तथा । अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ॥” अस्याः कर्त्तव्यतामाह कश्यपः । यथा, -- “गर्भिणी कुञ्जराश्वादिशैलहर्म्म्यादिरोहणम् । व्यायामं शीघ्रगमनं शकटारोहणं त्यजेत् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी स्त्री।

गर्भिणी

समानार्थक:आपन्नसत्त्वा,गुर्विणी,अन्तर्वत्नी,गर्भिणी

2।6।22।1।4

आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी। गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी¦ स्त्री गर्भोऽस्त्यस्याः इनि ङीप्। गर्गवत्यां सगमोयां[Page2560-a+ 38] स्त्रियाम् अमरः। गर्भिणीलिङ्गं गर्भवतीशब्देउक्तम्। गर्भिणीतत्पतिकृत्याकृत्यादि नि॰ सि॰ उक्तं यथा(
“गर्भिणी कुञ्जराश्वादिशैलहर्म्यादिरोहणम्। व्या-यामं शीघ्रगमनं शकटारोहणं त्यजेत्। शोकं रक्तवि-विमोक्षं च साध्वसं कुक्कुटाशनम्। व्यवायं च दिवा-स्वप्नं रात्रौ जागरणं त्थजेत्” कश्य॰। मदनरत्ने स्कान्दे
“हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्ज्वलं तथा। कूर्पा-सकञ्च ताम्बूलं माङ्गल्याभरणं शुभम्। केशसस्कारक-बरोकरकर्णविभूषणम्। भर्त्तुरायुष्यमिच्छन्ती वर्जयेद्ग-र्भिणी न हि” वृहस्पतिः
“चतुर्थे मासि षष्ठे वाप्य-ष्टमे गर्भिणी यदा। यात्रा तया विवर्ज्या स्यादाषा-ढे तु विशेषतः” याज्ञवल्क्यः
“दौहदस्याप्रदानेनगर्भो दोषमवाप्नुयात्। वैरूप्यं मरणं वापि तस्मात्कार्य्यं प्रियं स्त्रियाः” दौहदं गर्भिणीप्रियम्। त-त्रैवाश्वलायनः
“वपनं मैथुनं तीर्थं वर्जयेद्गर्भिणीपतिः। श्राद्धञ्च सप्तमान्मासादूर्ध्वं चान्यत्र वेदवित्। श्राद्धं तद्भोजनमिति। प्रयोगपारिजातः। कालविधानेमूहूर्त्तदीपिकायाञ्च
“क्षौरं शवानुगमनं नखकृन्तनं चयुद्धादि वास्तुकरणं त्वतिदूरयानम्। उद्वाहमौपनयनंजलधेश्च गाहमायुःक्षयार्थमिति गर्भिणिकापती-नाम्” रत्नसंग्रहे गालवः
“दहनं वपनञ्चैव चौलंवै गिरिरोहणम्। नाव आरोहणं चैव वर्जयेद्गर्भि-णीपतिः” अन्यत्रापि
“प्रव्यक्तगर्भापतिरब्धियानं मृतस्यबाहं क्षुरकर्मसङ्गम्। तस्यानुयत्नेन गयादितीर्थं या-गादिकं वास्तुविधिं न कुर्य्यात्”। प्रव्यक्तगर्भा वनिताभवेन्मासत्रयात् परम्। (मासत्रयादूर्द्धम्) षण्मासात् परतःसूतिर्नवमे रिष्टवासिनी” अथ सूतिकागृहप्रवेशः
“रोहि-ण्यैन्दवपौष्णेषु स्वातीवरुणयोरपि। पुनर्वसौ पुष्यहस्त-धनिष्ठात्र्युत्तरासु च। मैत्रे त्वाष्ट्रे तथाश्विन्यां सूति-कागारवेशनम्” एतच्च सम्भवे
“प्रसूतिसमये काले सद्यएव प्रवेशयेदिति” वसिष्ठोक्तेः तद्गृहञ्च नैरृत्यां कार्य्यम्
“वारुण्यां भोजनगृहं नैरृत्यामप्यरिष्टकमिति” वसिष्ठोक्तेःविष्णुधर्मे
“दशाहं सूतिकागारमायुधैश्च विशेषतः। वह्निना तिन्दुकालातैः पूर्णकुम्भैः प्रदीपकैः। सुयत्नेनतथा वारिवर्णक्वैश्चित्रितेन चेति”। (
“गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः। ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिक (करम्) तरेः” मनुना द्विमासोर्द्धं तस्या नौशुल्काग्रहणमुक्तम्। [Page2560-b+ 38] अतिथेरग्र एव तस्याभोजनं मनुनोक्तं यथा
“सुवासिनीःकुमारांश्च रोगिणोगर्भिणीस्तथा। अतिथिभ्योऽग्रएवैतान् भोजयेदविचारयत्”।
“बालं सुवासिनीवृद्ध-गर्भिण्यातुरकांस्तथा।
“संभोज्यातिथिभृत्यांश्च दम्पत्योशेषभोजनम्” याज्ञ॰। जात्या सह क्वर्म्म॰ अस्य परनि-पातः। गोगर्भिणी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी¦ f. (-णी)
1. A pregnant woman.
2. A plant, (Asclepias rosea) E. गर्भ embryo, and इनि poss. affix, fem. affix ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी [garbhiṇī], A pregnant female (whether of men or animals); गोगर्भिणीप्रियनवोलपमालभारिसेव्योपकण्ठविपिनावलयो भवन्ति Māl.9.2; Y.1.15; Ms.3.114. -Comp. -अवे- क्षणम् mid-wifery, care and attendance of pregnant women and new-born infants. -दौहदम् the longings of a pregnant woman. -व्याकरणम्, -व्याकृतिः f. 'science of the progress of pregnancy' (a particular head in medical works.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी f. of र्भिन्See.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--restrictions to be observed by, laid down by काश्यप for Diti: Her failure to observe them gave Indra the loophole he was seeking to destroy her foetus; see Diti, Indra. M. 7. ३७, ४७: ५२. 4.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भिणी स्त्री.
(गर्भः अस्याः अस्ति, गर्भ+इनि+ङीप्) सगर्भा गाय, ‘अष्टापदीवत्पशुबन्धौ गर्भिण्यां स्वगुणदक्षिणौ’ का. श्रौ.सू. 15.9.13 (‘अनुबन्ध्या’, याग गर्भिणी गायों के जोड़े से, राजसूय), श.ब्रा. 5.5.2.8-1०.

"https://sa.wiktionary.org/w/index.php?title=गर्भिणी&oldid=499115" इत्यस्माद् प्रतिप्राप्तम्