गर्हण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्हणम्, क्ली, (गर्ह कुत्सने + भावे ल्युट् ।) निन्दा । इत्यमरः । १ । ६ । १३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्हण नपुं।

जुगुप्सा

समानार्थक:अवर्ण,आक्षेप,निर्वाद,परीवाद,अपवाद,उपक्रोश,जुगुप्सा,कुत्सा,निन्दा,गर्हण,घृणा,कु

1।6।13।2।5

अवर्णाक्षेपनिर्वादपरीवादापवादवत्. उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्हण¦ n. (-णं) Censuring, censure, blame, reproach. E. गर्ह् reprove, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्हणम् [garhaṇam] णा [ṇā], णा [गर्ह्-ल्युट्] Censure, blame, reproach, abuse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्हण mfn. containing a blame (as a question) Katha1s. lxxxiii

गर्हण n. censuring , censure , blame , reproach MBh. xii , 9153 R. Sarvad. iv , 1

गर्हण n. (in rhet. ) Sa1h. vi , 174 and 190

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्हण न.
(गर्ह्+ल्युट्) एक कृत्य जिसमें प्रधान महिषी (पटरानी) (उस) घोड़े की निन्दा करती है, जिसके साथ वह लेटती है और नाटकीय ढंग से मैथुन-क्रिया का प्रयास करती है। अन्य रानियां एवं उनके परिकर एवं ऋत्विजों के मध्य एक अश्लील वार्ता का आदान-प्रदान होता है, आप.श्रौ.सू. 2०.18.4; आश्व.श्रौ.सू. 1०.8.1०-13 (अश्व); तुल श.ब्रा. 13.5.2.2-9.

"https://sa.wiktionary.org/w/index.php?title=गर्हण&oldid=499126" इत्यस्माद् प्रतिप्राप्तम्