गर्हित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्हितम्, त्रि, (गर्ह्यते स्म इति । गर्ह + क्त । यद्वा, गर्हा सञ्जाताऽस्य । गर्हा + इतच् ।) निन्दि- तम् । यथा, चाणक्ये । ५० । “अतिदर्पे हता लङ्का अतिमाने च कौरवाः । अतिदाने बलिर्व्वद्धः सर्व्वमत्यन्तगर्हितम् ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्हित¦ mfn. (-तः-ता-तं)
1. Blamed, censured.
2. Contemned, despised.
3. Bad, vile. E. गर्ह् to blame, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्हित [garhita], p. p. [गर्ह्-क्त]

Blamed, censured.

Contemned, despised.

Contemptible.

Forbidden, bad, vile. -तम् A blamable or sinful act; एकस्य कर्म संवीक्ष्य करोत्यन्यो$पि गर्हितम् Pt.1.342.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्हित mfn. blamed , censured by( instr. [ MBh. R. ; See. Mn. ix , 109 ] or gen. [ Mn. x , 39 R. ] or loc. [ Mn. xi , 42 ] or in comp. )

गर्हित mfn. contemned , despised , contemptible , forbidden , vile A1s3vGr2. ii , 8 , 3 and 5 Mn. etc.

गर्हित mfn. worse than( abl. ) MBh. iii , 1040

"https://sa.wiktionary.org/w/index.php?title=गर्हित&oldid=499128" इत्यस्माद् प्रतिप्राप्तम्