गर्ह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ह् [garh], 1, 1 Ā. (sometimes P. also) (गर्हते, गर्हयते, गर्हित)

To blame, censure, reproach; विषमां हि दशां प्राप्य दैवं गर्हयते नरः H.4.3; Ms.4.199.

To accuse, charge with.

To be sorry for; यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति Ms.11.229.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ह् cl.1.10. P. A1. हति, हते, हयति, हयते(the A1. is more common than P. ; perf. जगर्ह, र्हे) , to lodge a complaint( acc. )before any one( dat. ) RV. iv , 3 , 5 ; to accuse , charge with , reproach , blame , censure any one or anything( acc. ) Mn. iv , 199 MBh. R. etc. ; to be sorry for , repent of( acc. ) Mn. xi , 230 Jain.

"https://sa.wiktionary.org/w/index.php?title=गर्ह्&oldid=327729" इत्यस्माद् प्रतिप्राप्तम्