गर्ह्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ह्यः, त्रि, (गर्ह्यते निन्द्यते इति । गर्ह ङ निन्दायाम् + “ऋहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् ।) अधमः । निन्द्यः । इत्यमरः । ३ । १ । ५४ ॥ (यथा, मनुः । ५ । १४९ । “पित्रा भर्त्रा सुतैर्व्वापि नेच्छेद्विरहमात्मनः । एषां हि विरहेण स्त्री गर्ह्ये कुर्य्यादुभे कुले ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ह्य वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।1।54।2।5

निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः। कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ह्य¦ त्रि॰ गर्ह--ण्यत्।

१ निन्द्ये

२ अधमे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ह्य¦ mfn. (-र्ह्यः-र्ह्या-र्ह्यं) Low, vile, contemptible. E. गर्ह् to abuse, affix यत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ह्य [garhya], a. [गर्ह्-ण्यत्] Deserving censure, censurable, blamable; गर्ह्ये कुर्यादुभे कुले Ms.5.149. -Comp. -वादिन्a. speaking ill, speaking vilely.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ह्य mfn. deserving reproach , contemptible , vile Mn. v , 149 R. BhP. etc.

गर्ह्य m. N. of a tree (?) Kaus3. 8.

"https://sa.wiktionary.org/w/index.php?title=गर्ह्य&oldid=499130" इत्यस्माद् प्रतिप्राप्तम्