गल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल, भक्षे । सावे । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-स्रावे अकं-सेट् ।) गलति । इति दुर्गा- दासः ॥ (स्रावार्थे यथा, कथासरित्सागरे । ११ । ५७ । “इति मे तव कल्याणमपश्यन्त्या गलन्त्यमी । सन्तापक्वथिताः प्राणा इव वाष्पाम्बुबिन्दवः ॥”)

गल, क ङ स्रावे । इति कविकल्पद्रुमः ॥ (चुरां आत्मं-अकं-सेट् ।) स्रावः । क्षरणम् । क ङ, गालयते रक्तं क्षतस्य । इति दुर्गादासः ॥

गलः, पुं, (गलति भक्षयत्यनेन । गल् + करणे अप् । यद्बा गीर्य्यतेऽनेन । गॄ + करणे अप् ।) कण्ठः । इत्यमरः । २ । ३ । ८८ ॥ गला इति भाषा ॥ (यथा, पञ्चतन्त्रे । ३ । १६४ । “प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः । अजागलस्तनस्येव तस्य राज्यं निरर्थकम् ॥” * ॥ गलति क्षरति शालवृक्षादेरिति । गल् + पचा- द्यच् ।) सर्ज्जरसः । इति मेदिनी । ले । १३ ॥ धुना इति भाषा ॥ वाद्यभेदः । (गलति निःसरति जालादेरिति ।) गडकमत्स्यः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल पुं।

ग्रीवाग्रभागः

समानार्थक:कण्ठ,गल

2।6।88।1।2

कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि। कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल¦ भक्षणे सक॰ स्राव (गला) अक॰ भ्वा॰ पर॰ सेट्। गलति अ-गालीत्।
“निर्गलिताम्बु गर्भम्” रघुः।
“गलितं त्वरावि-रहितासनयाः” माघः
“प्राक्शोकनिर्गलितनेत्रपयः-प्रवाहान्” नैष॰।
“विपक्षे गलितादरौ”
“पर्य्या-गलदच्छविन्दुः”
“मुषलाद्यगलत्ततः” भट्टिः।
“प्रच्छदात्तयलितास्रविन्दुभिः”।
“विगाह्यमानो गलि-ताङरागैः” रघुः। [Page2561-b+ 38]

गल¦ क्षारणे (गालान) चुरा॰ आत्म॰ सक॰ सेट्। गालयाअजीगलत गालयाञ्चक्रे। गालः। गालितः।
“पङ्कगोमूत्रगलितम्” चक्रदत्तः।

गल¦ पु॰ गल--भक्षे बा॰ करणे अच्।

१ कण्ठे (गला) अमकर्त्तरि अच्।

२ सर्ज्जरसे (धुना)

३ वाद्यभेदे,

४ गडक-मत्स्ये च शब्दरत्ना॰।
“गले गृहीत्वा क्षिप्तोऽस्मि” भा॰ आनु॰

१५

४ अ॰। अस्य स्वाङ्गत्वेऽपि क्रोडा॰ नङीष्। छिन्नगला। बह्वा॰ स्त्रियां ङीष्। गलीइत्यपि तत्रैव स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल¦ r. 1st cl. (गलति)
1. To eat.
2. To ooze; also (ङ्) गलङ् r. 10th cl. (गलयते) To drop, to ooze or distil. With अव prefixed, To fall, to fall down or off; With वि,
1. To go, to approach.
2. To bear or support.

गल¦ m. (-लः)
1. The throat.
2. The resin of the Sal tree.
3. A reed, a large kind of the Saccharum cylindricum.
4. A rope.
5. A musical instrument.
6. A kind of fish, a small kind of cyprinus, a subgenus of that class, (Cyprinus garra. HAM.) E. गल् to eat, to drop, &c. affix अच्, or गॄ to swallow, with अच्, गर, and र changed to ल। [Page235-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गलः [galḥ], [गल्-भक्षणे बा˚ करणे अच्]

The throat, neck; शितिना गलेन विलसन्मरीचिना Ki.12.23; न गरलं गले कस्तूरीयम्; cf. अजागलस्तन; Bh.1.64; Amaru.88.

The resin of the Śāla tree.

A kind of musical instrument.

A rope.

A kind of fish.

A large kind of grass (बृहत्काश). -Comp. -अङ्कुरः a particular disease of the throat (inflammation). -उद्भवः the tuft of hair on the neck of a horse. -ओघः tumor in the throat. -कम्बलः a bull's dewlap.

गण्डः enlargement of the glands of the neck.

goitre.

ग्रहः, ग्रहणम् seizing by the throat, throttling, smothering.

a kind of disease; Mb.12.33.5.

N. of certain days in the dark fortnight of a month: i. e. the 4th, 7th, 8th, 9th, 13th and the three following days.

a day on which a course of study is commenced, but immediately preceding a day on which it is prohibited.

study, begun but immediately interrupted. -चर्मन्n. the gullet, throat. -द्वारम् the mouth. -मेखला a necklace. -वार्त a.

safe in the work of the throat, able to eat much and digest it, healthy, sound; दृश्यन्ते चैव तीर्थेषु गलवार्तास्तपस्विनः Pt.3. v. l.

a parasite.-विद्रधिः tumor and abscess in the throat. -व्रतः a peacock. -शुण्डिका the uvula. -शुण्डी swelling of the glands of the neck. -स्तनी (also गलेस्तनी) a she-goat.

हस्तः seizing by the throat, throttling, collaring; अनिच्छन्गलहस्तेन ताभिर्निर्वासितस्ततः Ks.4.68.

an arrow with a crescent-shaped head; cf. अर्धचन्द्र. -हस्तित a. seized by the throat, throttled, strangled; अर्धेन्दुलीलैर्गल- हस्तितेव N.6.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल m. " oozing " , resin (especially that of the plant Shorea robusta) , .L.

गल m. = गलकL.

गल m. a kind of musical instrument L.

गल m. a reed (large kind of Saccharum cylindricum) L.

गल m. a rope (made of that reed) L.

गल m. ( Pa1n2. 8-2 , 21 Ka1s3. )" swallower " , the throat , neck MBh. Mr2icch. etc. ( ifc. f( आ). [ g. क्रोडा-दि] Hcat. i , 7 , 334 ; f( ई). g. बह्व्-अदि) ; ([ cf. Lat. gula.])

"https://sa.wiktionary.org/w/index.php?title=गल&oldid=499131" इत्यस्माद् प्रतिप्राप्तम्