गलित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गलितः, त्रि, (गल् + क्त ।) पतितः । तत्पर्य्यायः । स्रस्तः २ ध्वस्तः ३ भ्रष्टः ४ स्कन्नः ५ पन्नः ६ च्युतः ७ । इत्यमरः । ३ । १ । १०४ ॥ (यथा, भागवते । १ । १ । ३ । “निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गलित वि।

च्युतम्

समानार्थक:स्रस्त,ध्वस्त,भ्रष्ट,स्कन्न,पन्न,च्युत,गलित

3।1।104।1।7

स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्. लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गलित¦ त्रि॰ गल--क्त।

१ पतिते स्रस्ते, च्युते, हस्तादितोभ्रष्टे अमरः। गलधातौ उदा॰

२ परिणते च।
“गलित-वयसामिक्ष्वाकूणामिदं हि कुलव्रतम्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गलित¦ mfn. (-तः-ता-तं)
1. Fallen, dropped.
2. Liquefied, melted.
3. Dis- tilled, oozing, flowing.
4. Decayed, impaired.
5. Lost, deprived.
6. Untied, loosed. E. गल् to drop, to ooze, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गलित [galita], p. p. [गल्-क्त]

Dropped or fallen down.

Melted.

Oozed, flowing.

Lost, vanished, deprived.

Untied, got loose.

Emptied, leaked away.

Filtered.

Decayed, impaired.

Decreased, exhausted; गलितविभवाश्चार्थिषु नृपाः Bh.2.44. -Comp. -कुष्ठम् advanced or incurable leprosy when the fingers and toes fall off; also गुलत्कुष्ठम् -नखदन्त a. one who has lost his claws and teeth. वृद्धो गलितनखदन्तो न कथं विश्वास- भूमिः H.1. -दन्त a. toothless. -नयन a. one who has lost his eyes, blind. -यौवन a. one who has lost the bloom or charm of youth, grown old; गलितयौवना कामिनी Bh.2.56. -वयस् a. being in the decline of age, in declining years; गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् R.3.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गलित mfn. dropped , oozed , trickling Hariv. 2 Ragh. Amar.

गलित mfn. fallen down or off , loosed Megh. 45 S3is3. ix , 75 BhP. i , 1 , 3 etc.

गलित mfn. lost , perished , decayed Ragh. iii , 70 Bhartr2. etc.

गलित mfn. waning (as the moon) VarBr2. xiii , 8 ; xxiii , 8

गलित mfn. " dropped " (said of the verses omitted in the पद-पाठof the RV. because of their occurrence in a previous passage) VPra1t. Sch.

गलित mfn. for गालित(liquefied , melted) W.

गलित mfn. swallowed Pan5cat. ii , 3 , 10 (not in B C).

गलित See. 1. and2. गल्.

"https://sa.wiktionary.org/w/index.php?title=गलित&oldid=499152" इत्यस्माद् प्रतिप्राप्तम्