गल्भ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल्भ् [galbh], 1 Ā. (गल्भते, गल्भित) To be bold or confident.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल्भ् cl.1 A1. ल्भते, to be bold or confident Dha1tup. x , 32 ; ([see अव-and प्र-गल्भ्; cf. गर्व्; cf. also Hib. galbha , " rigour , hardness. "])

"https://sa.wiktionary.org/w/index.php?title=गल्भ्&oldid=328125" इत्यस्माद् प्रतिप्राप्तम्