गल्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल्लः, पुं, गण्डः । इति हेमचन्द्रः ॥ गाल इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल्ल¦ पु॰ गल--ल तस्य नेत्त्वम्। (गाल) गण्डे। हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल्ल¦ m. (-ल्लः) The cheek. E. गल् to eat, and ल affix; from ला to get or receive. [Page235-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल्लः [gallḥ], The cheek; especially, the part of the cheek near the corners of the mouth; Pt.1.123. (Rhetoricians consider this word to be ग्राम्य or vulgar; cf. the instance given in K. P.7: ताम्बूलभृतगल्लो$यं भल्लं जल्पति मानुषः; but cf. Bhavabhūti's use: पातालप्रतिमल्लगल्लविवर- प्रक्षिप्तसप्तार्णवम् Māl.5.22). -Comp. -चातुरी a small round pillow to put underneath the cheek.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल्ल m. (fr. गण्ड)the cheek Ka1s3i1Kh. viii , 59 Vi1rac. viii , 67 S3a1rn3gP.

गल्ल m. See. अजगल्लिका.

"https://sa.wiktionary.org/w/index.php?title=गल्ल&oldid=499161" इत्यस्माद् प्रतिप्राप्तम्