गल्ह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल्ह, ङ कुत्सने । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ।) अन्तःस्थतृतीयोपधः । ङ, गल्हते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल्ह¦ कुत्सने भ्वा॰ आ॰ सक॰ सेट्। गलहते अगल्हिष्टजगल्हे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल्ह¦ r. 1st cl. (गल्हते) To blame, to censure or despise: see गर्ह।

"https://sa.wiktionary.org/w/index.php?title=गल्ह&oldid=499165" इत्यस्माद् प्रतिप्राप्तम्