गव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव [gava], (A substitute for गो at the beginning of certain compounds, especially before words beginning with vowels or as the second member of Dvigu comp.; पञ्चगवम् five cows; गवाकृति cow-shaped).

Comp. अक्षः an air hole, a round window; विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् R.7.11; कुवलयितगवाक्षां लोचनैरङ्गनानाम् 11.93; Ku. 7.58; Me.1. ˚जालम् a lattice.

the mesh of a shirt of mail. -अक्षकः an air-hole. -अक्षित a. furnished with windows. -अग्रम् a multitude of cows; (written as गो$ग्रम्, गोअग्रम् and गवाग्रम्). -अदनम् pasture or meadow grass.

अदनी a pasture.

a manger, a trough for holding grass &c. for feeding cattle. -अधिका lac.-अनृतम् a lie on cow's oath (अनृतगोशपथस्य पापम्); तस्या- धर्मो गवानृतम् Mb.13.23.33; Ms.8.98.

अमृतम् the beverage or nectar consisting of rays of light.

cow's milk. -अर्ह a. of the value of a cow. -अविकम् cattle and sheep.

अशनः a shoe-maker.

an out-cast.-अश्वम् bulls and horses. -आकृति a. cow-shaped.-आलम्भः the cow-killing in मधुपर्क rite. -आह्निकम् the daily measure of food given to a cow; a kind of व्रत; निरुद्विग्नस्तु यो दद्यान्मासमेकं गवाह्निकम् Mb.13.133.3.

इन्द्रः an owner of kine.

an excellent bull. -ईशः, -ईश्वरः an owner of cows. -उद्धः an excellent cow or bull; Rām.4.28.43; Mb.13.78.14. -राजः a bull.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गव mf( ई)n. in comp. before a word beginning with a vowel([ Pa1n2. 6-1 , 123 f. ]) and ifc. ([ v , 4 , 92 and vi , 2 , 72 ; f( ई). See. गुरु-गवी, ब्रह्म-गवी, ब्राह्मण-, भिल्ल-, स्त्री-])for गो, a cow , cattle(See. षड्-गव, द्वादश-गवetc. )

गव f. speech S3is3. ii , 68.

"https://sa.wiktionary.org/w/index.php?title=गव&oldid=499166" इत्यस्माद् प्रतिप्राप्तम्