गवाक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवाक्षः, पुं, (गवामक्षीव । “अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इत्यच् । यद्वा, गावः रश्मयः अक्ष्णुवन्ति व्याप्नुवन्ति अनेन इति । अक्षू व्याप्तौ + अकर्त्तर्य्यर्थे घञ् ।) गवामक्षीव यः । जाना- लार जाली इति भाषा ॥ (यथा, रघुः । ७ । ७ । “उत्सृष्टलीलागतिरागवाक्षा- दलक्तकाङ्कां पदवीं ततान ॥”) तत्पर्य्यायः । वातायनम् २ । इत्यमरः । २ । २ । ९ ॥ बधूदृगयनम् ३ जालम् ४ जालकम् ५ । इति कोषान्तरम् । इति भरतः ॥ वानरविशेषः । इति मेदिनी । क्षे । ३५ ॥ स तु वैवस्वतपुत्त्रः । यथा, रामायणे । “पुत्त्रा वैवस्वतस्यात्र पञ्च कालान्तकोपमाः । गयो गवाक्षो गवयः शरभो गन्धमादनः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवाक्ष पुं।

जालकम्

समानार्थक:वातायन,गवाक्ष,जाल

2।2।9।2।2

वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः। हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवाक्ष¦ पु॰ गवामक्षीव अक्षि--षच् समा॰ नित्यमवङ्, गावसूर्य्यकरा जलानि वा अक्ष्णुवन्ति व्याप्नुवन्ति एतमनेनवा अक्ष--व्याप्तौ अकर्त्तरि घञ्। वातायने (जानेला)अमरः।
“गवाक्षजालैरभिनिष्पतन्त्यः” भट्टिः
“उत्सृष्ट-लीलाञ्चितमा गवाक्षात्”
“विलोलनेत्रभ्रमरैर्गवाक्षाः” कुमा॰।
“कुवलयितगवाक्षा लोचनैरङ्गनानाम्” रघुः।

२ वैवस्वतपुत्रे वानरभेदे रामा॰ गवयशब्देदृश्यम्। गां भूमिमक्षति व्याप्नोति अण् गौरा॰ङीष् सि॰ कौ॰ मुग्ध॰ षण् ईप्।

३ गोडुम्बायां (गोमुक्)। अमरः। ङीषन्तः

४ इन्द्रवारुण्याम् (राखालशशा)

५ शाखदि (शेओडा) राजनि॰।

६ अपराजितायाम् रत्नमा॰। [Page2564-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवाक्ष¦ m. (-क्षः)
1. An air hole, a loop hole, a round window, a bull's eye, &c.
2. A monkey chief; one of the sons of VAIVASWATA. E. गो a ray of light, अक्ष् to spread, affix घञ्, or गो an ox, and अक्ष an eye; ox eyed. f. (क्षी) A sort of cucumber, (Cucumis madraspata- nus.)
2. A plant, (Clitoria ternatea:) see अपराजिता। E. गो the earth, अक्ष् to spread, affix अण् or ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवाक्ष/ गवा m. ( Ka1s3. on Pa1n2. 5-4 , 76 and vi , i , 123 )" a bull's eye " , an air-hole , loop-hole , round window R. Ragh. ( ifc. f( आ). Ragh. xi , 93 ) Kum. etc.

गवाक्ष/ गवा m. the mesh of a shirt of mail Hariv. 2439

गवाक्ष/ गवा m. N. of a warrior (brother of शकुनि) MBh. vi , 3997 ; vii , 6944 ( B. )

गवाक्ष/ गवा m. of a monkey-chief attached to राम(son of वैवस्वतand leader of the गोलाङ्गूलs) , iii , 16272 R. iv , 25 , 33 and 39 , 27 ; vi , 3 , 36 and 22 , 2

गवाक्ष/ गवा mn. N. of a lake Ra1jat. v , 423

गवाक्ष/ गवा m. N. of a plant (Cucumis maderaspatanus L. ; Cucumis coloquintida L. ; Clitoria Ternatea L. ) Car. vi , 4 , 53 Sus3r. i , iv ff.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a दानव with मनुष्य dharma. Br. III. 6. १६: वा. ६८. १६.
(II)--a वानर chief. Br. III. 7. २४३. [page१-524+ २८]
(III)--a son of शम्भु. वा. ६७. ८१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gavākṣa : m.: A monkey-chief (kapiśreṣṭha) with a tail like that of a cow (golāṅgūla).

He brought with him to Rāma sixty thousand crores of monkeys 3. 267. 4, 1; he was eaten up by Kumbhakarṇa 3. 271. 4.


_______________________________
*3rd word in left half of page p21_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gavākṣa : m.: A monkey-chief (kapiśreṣṭha) with a tail like that of a cow (golāṅgūla).

He brought with him to Rāma sixty thousand crores of monkeys 3. 267. 4, 1; he was eaten up by Kumbhakarṇa 3. 271. 4.


_______________________________
*3rd word in left half of page p21_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गवाक्ष&oldid=499169" इत्यस्माद् प्रतिप्राप्तम्