गविष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गविष्¦ त्रि॰
“गां स्तुतिवाचमिच्छति इष--क्विप्। स्तोत्रादि-वाक्ये च्छावति।
“निरस्य रसं गविषः” ऋ॰

१० ।

७६ ।

७ ।
“अगोरुधाय गविष”

८ ।

२४ ।

२० ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गविष् [gaviṣ] गविष [gaviṣa], गविष a. Ved.

Wishing for cows.

Eager (in general).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गविष्/ गव्--इष् mfn. wishing for cows , desirous (in general) , eager , fervent , iv , 41 , 7 ; viii , x .

"https://sa.wiktionary.org/w/index.php?title=गविष्&oldid=328484" इत्यस्माद् प्रतिप्राप्तम्