गविष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गविष्टि¦ पु॰ इष--अत्वेषे क्तिन्

६ त॰। गवामन्वेष्टरि।
“आ-प्रवस्व गविष्टये”

९ ।

६६ ।

१५ ।
“गविष्टये गवामन्वेष्ट्रे” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गविष्टि/ गव्--इष्टि mfn. ( गव्-) id. RV.

गविष्टि/ गव्--इष्टि f. desire , eagerness , ardour , fervour RV. 351,1Page351,2

गविष्टि/ गव्--इष्टि f. desire for fighting , ardour of battle , battle RV.

"https://sa.wiktionary.org/w/index.php?title=गविष्टि&oldid=499179" इत्यस्माद् प्रतिप्राप्तम्