गविष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गविष्ठ¦ पु॰ दैत्यभेदे
“गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः” भा॰ आ॰

६५ अ॰। सच द्वापरे द्रुमसेनतयाविर्भूतःयथाह भा॰ आ॰

६७ अ॰
“गविष्ठस्तु महातेजा यःप्रख्यातो महासुरः। द्रुमसेन इति ख्यातो पृथिव्यांसमजायत”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गविष्ठ [gaviṣṭha], a. of the earth; of the sky; Bhāg.1.1.36. -ष्ठः The sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गविष्ठ m. (superl. of गो, " a ray " ; or fr. गवि+ स्थ, " standing in water ") the sun BhP. i , 10 , 36

गविष्ठ m. N. of a दानवMBh. i , 2538 and 2670 Hariv. 2285ff. ; 12695 ; 12942 ; 14288.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a दानव; in the सभा of Hiranya- कशिपु. Br. III. 6. 4: M. १६१. ७९.
(II)--a son of Angirasa. M. १९६. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GAVIṢṬHA : A famous asura. It was he who descended on earth as king Drumasena. (Ādi Parva, Chapter 67).


_______________________________
*1st word in right half of page 287 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गविष्ठ&oldid=499180" इत्यस्माद् प्रतिप्राप्तम्