गवेषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवेषण¦ nf. (-णं-णा) Research, inquiry after any thing, (physical or phi- losophical, &c.) E. गवेष to inquire, affix युच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवेषणम् [gavēṣaṇam], a. Ved.

Desiring ardently.

Desirous of combat; अभिमातिषाहो गवेषणः Av.5.2.11. -णम्, -णा Search or inquiry after anything; सखि किमर्थगवेषणया गिरम् (किरति) N.4.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवेषण/ गव्--एषण mfn. desiring ardently or fervently RV.

गवेषण/ गव्--एषण mfn. desirous of combat RV. AV. v , 20 , 11

गवेषण/ गव्--एषण m. N. of a वृष्णिMBh. i , 6999 Hariv.

गवेषण/ गव्--एषण n. seeking after , searching for R. vi , 109 , 40 Katha1s. xxi , lxxxvi

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Citraka and father of two sons. Br. III. ७१. ११४, २५९: वा. ९६. ११३.
(II)--a son of Vasudeva and श्राद्धदेवि- (म्। प्।) adept in चित्र warfare. Father of भूरि and भूरीन्द्रसेन; फलकम्:F1:  Br. III. ७१. १८४: M. ४६. १९: ४७. २२: वा. ९६. २५०.फलकम्:/F in a previous birth was Yama and created forests. फलकम्:F2:  वा 96. १८१-2.फलकम्:/F
(III)--a son of अश्विनी and अक्रूर. M. ४५. ३२. [page१-525+ २५]
"https://sa.wiktionary.org/w/index.php?title=गवेषण&oldid=499189" इत्यस्माद् प्रतिप्राप्तम्