गवेष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवेष् [gavēṣ], 1 Ā., 1 P. (गवेषते, -गवेषयति, गवेषित)

To seek, hunt for, search or inquire for; तस्मादेष यतः प्राप्तस्तत्रै- वान्यो गवेष्यताम् Ks.25.176.

To strive after, desire ardently or fervently, make efforts for; गवेषमाणं महिषी- कुलं जलम् Ṛs.1.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवेष्/ गव्--एष् cl.1 A1. षते, to seek , search or inquire for( acc. ) SaddhP. R2itus. i , 21 : cl.10. षयति, तेid. MBh. iii , xii Katha1s. Vi1rac. viii , 6.

गवेष्/ गव्-एष् etc. See. गव्.

"https://sa.wiktionary.org/w/index.php?title=गवेष्&oldid=328691" इत्यस्माद् प्रतिप्राप्तम्