गह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गह, त् क गहने । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-सकं-सेट् ।) गहनं दुर्ब्बोधः । गह- यति शास्त्रं जडधीः । दुःखेन जानातीत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गह¦ गहने अद॰ चुरा॰ उभ॰ सेक॰ सेट्। गहयति ते अ-जगहत् त। गहनं दुर्वोधः दुष्प्रवेशो दुर्गमश्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गह¦ r. 10th cl. (-गहयति) To be thick or impervious as a forest, &c.

गह¦ m. (-ह) A cav e.
2. A forest. E. गह् to be impervious अच् aff. [Page236-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गह ?See. दुर्-ग्.

"https://sa.wiktionary.org/w/index.php?title=गह&oldid=499197" इत्यस्माद् प्रतिप्राप्तम्